________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [९९२] .→ “नियुक्ति : [६५५] + भाष्यं [३०९...] + प्रक्षेपं [२७...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||६५५||
विभागो जातः, एवमत्रापि 'पट्ठवियत्ति स्वाध्यायप्रस्थापनं यैः कृतं तेभ्यो दीयते स्वाध्यायः, ये पुनः प्रमादिनस्तेम्यो न दीयते काल इति, काले गृहीते स्वाध्यायो भवति, पुनश्च निवेदिते सति काले पुनर्बहिरन्यः प्रतिजागरक- प्रेष्यते, पुनश्च तब बहिःस्थिते प्रतिजागरके सति ततो दण्डधारी प्रविशतीति। पट्टविय वंदिए या ताहे पुच्छेद किं सुर्य भंते ! तेवि य कहति स ज जेण सुर्य व दिलु वा ॥ ३५६ ॥
पुनश्चासौ प्रस्थापितस्वाध्यायो वन्दितगुरुश्च सन् तदा साधून पृच्छति दण्डधारी, यदुत हे भदन्त भवतां मध्ये केन किं श्रुतं, तेऽपि च साधवः कथयन्ति सर्वं यद्येन श्रुतं गर्जितादि दृष्टं वा कपिमुखादि । पुनश्च तत्र केषाश्चिद्गर्जितादि-13 शङ्का भवति ततश्च को विधिरित्यत आहएकस्स दोण्ह व संकियंमि कीरइन कीरए तिण्हं । सगणमि संकिए परगणमि गंतुंन पुच्छति ॥ ६५७ ॥ 12
एकस्य गर्जितादिशङ्किते क्रियते स्वाध्यायः, द्वयोर्वा, त्रयाणां पुनर्गजिंताद्याशङ्का न क्रियते स्वाध्यायः, एवं यदि स्वगणे शङ्का भवति ततश्चैवंविधायां स्वगणे शङ्कायां सत्यां 'परगणे अभ्यगच्छे गत्वा न पृच्छन्ति, किं कारणं !, यत इह कदाचित्स कालग्राहकः साधू रुधिरादिनाऽनायुक्त आसीत् ततश्च देवता कालं शोधयितुं न ददाति, तत्र तु परगणे* नैवं, अथवा परगण एव कदाचिदनायुक्तः कश्चिद्भवति इह तु नैवं, तस्मात्परगणो न प्रमाणमिति । इदानीं यदुक्तमा-1 सीत् 'कालचतुष्के नानात्वं वक्ष्यामः' तत्प्रदर्शयज्ञाह
कालचउको नाणसयं तु पादोसियंमि सबेवि । समयं पट्टवयंती सेसेसु समं व विसम वा ॥ ६५८॥
दीप अनुक्रम [९९२]
~ 412~