SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [९७५] → “नियुक्ति : [६३९] + भाष्यं [३०८...] + प्रक्षेपं [२७...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६३९|| शालायाम्' अनाथमण्डपे दीर्घ 'घटना' परस्परेण वैदेशिकैर्वा स्तम्भ, सह निर्गच्छतः प्रविशतो वा तादृशो व्याघात कालः, तथा श्राद्धकादीनां यत्राचार्यो धर्मकथां करोति सोऽपि व्याघातकालः, न तत्र कालग्रहणं भवति नापि कालहै वेलानिरूपणाथै प्रच्छनं भवति । वाधाते तइओ सिं दिज्जा तस्सेय ते निवेयंति । निधाघाते दुन्नि उ पुच्छंती काल घेच्छामो ॥ ६४०॥ द्र एवं पङ्कशालायां व्यापाते सति तृतीयस्तयो:-कालग्राहिणोः उपाध्यायादिदीयते येन तस्यैवाग्रतो बाह्यत एव निवेहै दयन्ति सन्दिशापयन्ति च । अथ निर्व्याघातं भवति-नकश्चिद् घडशालायां धर्मकथादिर्वा कालव्याघातः वैदेशिकादिव्या-ट पातो वा, ततश्च निर्व्याघाते सति द्वावेव निर्गच्छतः एकः कालग्राहकः अपरो दण्डधारी, पुनश्च तौ पृच्छतः, यदुत कालं गृह्णीव' वेलां निरूपयाव इत्यर्थः, तेषां च निर्गच्छतां यद्येते व्याघाता भवन्ति ततश्च निवर्तन्ते-न गृह्णन्ति काल के च ते व्याघाताः, आपुच्छण किइकम्मं आवस्सियखलियपडियवाघाओ। इंदिय दिसा य तारा बासमसज्झाइयं चेव ॥ ६४१॥ पूजा पुण बच्चताणं छीयं जोई च तो नियति । निवाधाते दोन्नि उ अच्छति दिसा निरिक्खंता॥ ६४२॥ । है गोणादि कालभूमीऍ होज्ज संसप्पगा व उडेजा । कविहसियचासविजुकगज्जिए वावि उवघातो॥ ६४३ ॥ आपृच्छनानाम आपुच्छित्ता गच्छन्ति दंडगं गहाय मत्थएण वंदामि खमासमणो कालस्स वेलं निरूवेमो, एवं च यदि न पृच्छन्ति ततो व्याघातो भवति-न ग्राह्यः कालः, अधाविनयेन वा पृच्छन्ति तथाऽपि व्याघात एव, कृतिकर्म दीप अनुक्रम [९७५] 982% 2- 4 ~ 404~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy