SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [९७०] → “नियुक्ति: [६३४] + भाष्यं [३०८...] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६३४|| मध्ये गणस्य तिस्त्र प्रत्युपेक्षणीयाः, कधम् ।, एका खण्डिलभूमिवसतेरीसन्ना मध्ये या अन्या दूर, एषमतास्तिक्षा स्थति। लभूमयो भवन्ति, तथाऽन्यास्तिन एव तस्मिन्नेवाङ्गणे आसन्नतरे भवन्ति अनधिकासिका:-सम्ज्ञावेगोत्पीडितः सन् है या याति तीः तिन एवं भवन्ति, एका वसंतेरासनतर प्रदेशेऽन्या मध्येऽम्या दूरे, एवमेती अन्तः-मध्येऽङ्गणस्य पद भवम्ति तवा पट् च बाह्यत इति-अङ्गणस्य बहिः पंडेवमेवं भवन्ति । एवमेव प्रश्रवणे' कायिकायों द्वदिश भूमयः प्रत्युपक्ष्यन्ते टू षडङ्गणमध्ये पँट् चाङ्गणवाह्यत एव, एताः सवर्वी एवं उच्चारकायिकाभूमीश्चतुर्विशतिं प्रत्युपेक्ष्य पुनश्च कालस्वापि ग्रहणे तिन एवं भूमयः प्रत्युपेक्षणीया भवन्ति, ताश्च कालभूमयो जघन्येन हस्तान्तरिताः प्रत्युपेक्ष्वन्ते, एवमनेन प्रकारेण कृतेन अब सूर्यो यथाऽस्समुपयाति तथा कर्तव्ये । जह पुणे निबाधाओ आवासं तो करेंति सवधि । सहाइकहणवाधायताए पछा गुरू ठति ॥ ६३५॥ एवं सूर्यास्तमयानन्तरं यदि निर्व्याघातो गुरु:-क्षणिक आस्ते ततः सर्व एवाऽऽवश्य-प्रतिक्रमणं कुर्वन्ति, अथ श्राद्धधर्मकथादिना व्याघातो गुरोजात:-अक्षणिकरवं तप्तः पश्चाद्गुरुरावश्यकभूमौ संतिष्ठन्ते । सेसी जहासती आपुहिसाण टति सहाणे । सुसत्वशरणहार आयरि" ठियमि देवसिय ॥३॥ शेषास्तु साधवी यथाशयाऽऽपृच्छय गुरु स्वस्थाने स्वस्थाने यथारलाधिकतयाऽऽवश्यकभूमौ तिष्ठन्ति, किमर्थ !, 'सूत्रार्थक्षरणहेतोः' सूत्रार्थगुणमानिमित्त तस्यामावश्यकभूमौ कायोत्सर्गेण तिष्ठस्ति, तत्र केचिदेव मणग्याचा यदुत ते साधवः सामायिकसूत्र पठित्वा कायोत्सर्गेण तिष्ठन्ति, कायोत्सर्गस्थिताश्च प्रन्यार्थीन् चिन्तयन्तस्तिष्ठन्ति ताव दीप अनुक्रम [९७०] ~ 402~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy