SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||६१४|| दीप अनुक्रम [९४९ ] मूलं [ ९४९] मुनि दीपरत्नसागरेण संकलित ● → “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) “निर्युक्तिः [६१४] + भाष्यं [ ३०७ ] + प्रक्षेपं [२७...]" ८० आगमसूत्र -[ ४१/१], मूल सूत्र -[ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः दुल्लभदबं व सिआ घयाइ घेतूण सेस भुअंति । श्रोषं देमि व गेण्हामि यत्ति सहसा भवे भरियं ॥ ६१४ ॥ दुर्लभद्रव्यं वा स्याद्भवेत् घृतादि तद्गृहीत्वा उपभुज्य च यत् शेषं तद् उज्झति, एवं वा पारिष्ठापनिकं भवति । इदानीं सहसदाणत्ति व्याख्यानयन्नाह 'धोवं देमी' त्यादि, स्तोकं दास्यामीत्येवं चिन्तयन्त्या गृहस्थया सहसा अतर्कितमेव तत् साधुभाजनं भृतं साधुर्वा चिन्तयति स्तोकं ग्रहीष्यामीति, पुनश्चातर्कितमेव भाजनं भृतं, ततश्चैवमतिरिक्तं भवति, पुनश्च परिष्ठाप्यत इति । एएहिं कारणेहिं गहियमजाया उसा विचिणया । आलोगंमि तिपुंजी अद्धाणे निग्गयातीणं ॥ ६१५ ॥ एभिः पूर्वोक्तकारणैर्यद्गृहीतं भक्तं सा 'अजातविगिंचणय'त्ति अजाता परिष्ठापनोच्यते, तस्याश्चाजातायाः साध्वालोके त्रयः पुञ्जाः क्रियन्ते, किमर्थमित्याह - 'अद्धाणे निग्गयाईणं' अध्वाने निर्गतास्तदर्थं त्रयः पुजाः क्रियन्ते, आदिग्रहणात्कदाचित्त एव कारणे उत्पन्ने गृहन्तीति । आह एक व दो व तिन व पुंजा कीरति किं पुण निमित्तं ? । विहमाइनिग्गयाणं सुद्धयरजाणणट्ठाए ॥ ६१६ ॥ एको वा द्वौ या त्रयो वा पुञ्जाः किं पुनर्निमित्तं क्रियन्ते ?, उच्यते, 'विमादि' विहः पन्थास्तदर्थं निर्गतानां साधूनां शुद्धेतरभक्तपरिज्ञानार्थं त्रयः पुञ्जकाः क्रियन्ते, आदिग्रहणाद्वास्तव्यानामेव कदाचिदुपयुज्यते इतिकृत्वा परिज्ञानार्थं त्रयः पुञ्जकाः क्रियन्त इति । इयं च गाथाऽनन्तरातीतगाथाया व्याख्यानभूता द्रष्टव्येति । एवं विfiचिडं निम्गयस्स सन्ना हवेज तं तु कहं ?| निसिरेज्जा अहव धुवं आहारा होइ नीहारो ।। ६१७ ।। ' एवं ' उक्तेन प्रक्रमेण परिष्ठापनार्थं विनिर्गतस्य यदि 'सम्झा' पुरीषोत्सर्जने बुद्धिर्भवेत् 'तत्कर्ष ?' किं तत्र कर्त्तव्य For Pale Only ~ 396 ~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy