SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [८८३] → “निर्युक्ति : [५७२] + भाष्यं [२८९] + प्रक्षेपं [२७...]" .. मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५७२|| त्पादनाशुद्धमेषणादोपवर्जितं साधारणमेतट्रब्यमित्येवं जानानोऽदुष्टेनान्तरात्मना कवल गुडादेराददानः साधर्भवति । 'ससारा' ज्ञानदर्शनचारित्रसारवान् भवति । कथं पुनरसारः साधुर्भवति ! अत आह-उद्गमोत्पादनाशुद्धमेषणादोषव-13|| जिंतं साधारणमेतद्गुडादीत्येवमजानानो दुष्टेन भावेनाददानः साधुः स्तेयं करोति ततोऽसारोऽसी । स कथं पुनः ससारो। भवति :-उद्गमोत्पादनाशुद्धमेपणादोपवर्जित 'साधारणं' तुल्यमेतत्सर्वेषां गुडादीत्येवं जानानोऽदुष्टान्तरात्मा स्वल्पमाददानः साधुनिर्जरां करोति अतः ससारो ज्ञानदर्शनचारित्रैरिति । इदानीं ससारः कदाचिदोजनार्थमुपविशन् भवति कदाचिदुपविष्टः कदाचिदुत्थितः, एतत्प्रदर्शनायाह-अन्त्य-प्रत्यवरं वल्लचणकादि तदप्यन्त्य-पर्युषितं चणकादि अन्त्यम-16 प्यन्त्यमन्त्यान्त्य भक्षयिष्यामि एवंविधेन परिणामेनोपविष्टो मण्डल्यां मुझे यस्तथैव एष साधुः शुभपरिणामत्वात्ससार ६ उपविष्टः ससारश्चोत्थितः, तस्य शुभपरिणामस्याप्रतिपतितत्वात् , एवमेव भङ्गत्रितयं योजनीयं, तत्र प्रथमो भङ्गः ससारो निविडो ससारो उडिओ १, ससारो निविट्ठो असारो उडिओ बिइओ भंगो २, असारो निविट्ठो ससारो उडिओ तइओ ३, असारो निविट्ठो असारो उढिओ एस चउत्थो ४, सारश्चान्न ज्ञानादि, आदिग्रहणादर्शनं चारित्रं चेति, तेन ४ज्ञानादिना सहितो यः साधुः स ससारो भण्यते । अत्र च समुद्रवणिजा दृष्टान्तः ॥ एगो समुदवणिओ बोहित्थं भंडस्स भरि ससारो गओ, ससारो य पउरं हिरन्नाइ विढवेऊण आगओ। अण्णो पुण ससारो भंडं गहेऊण गओ निस्सारो आगओ कवडियाएवि रहिओ, तंपि पुचेल्लयं हारेऊण आगओ । अण्णो असारो अंगवित्तिओ णिहिरण्णो गओ ससारो। आगओ पभूयं विढवेऊण । अण्णो पुण असारो हिरण्णरहिओ गओ असारो व आगओ कवडियाएवि रहिओ ॥ एवं दीप अनुक्रम [८८३] 0-39-44-45 AREauratoninternational ~378~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy