________________
आगम
(४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [८६०] - "नियुक्ति: [१५२] + भाष्यं [२८०...] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः
प्रत गाथांक नि/भा/प्र ||५५२||
द्रोणीया
वृत्तिः ॥१८॥
एवमेकस्य साधो क्तव्ये विधिर्वर्णितः 'समासेन' सङ्केपेण, एवमेवानेकेषामपि साधूनां भोजने विधिः, यत्तु पुनर्ना- गुर्वालोकनात्वं भवति-यो भेदो यदतिरिक्तं तदहं वक्ष्ये । आह-किं पुनः कारणं मण्डली क्रियते ?, उच्यते
कारणानि अतरंतषालबुडा सेहाएसा गुरू असहुवग्गो । साहारणोग्गहाऽलद्धिकारणा मंडली होइ ।। ५५३॥ भा.२८० अतरन्त:-अतिग्लानस्तत्कारणात्-तन्निमित्तं मण्डली भवति, यतस्तस्य ग्लानस्य यद्येकः साधुर्वैयावृत्त्यं करोति ततस्तस्य *
नि. ५५२ तत्रवाक्षणिकस्य सूत्रार्थहानिर्भवति, मण्डलीवन्धे तु कश्चित्किञ्चित्करोति, एतदर्थं मण्डली क्रियते येन बहवः प्रतिजागरका13
मण्डलीका
रणानि नि. भवन्तीति । बालोऽपि भिक्षामटितुमसमर्थः, सच बहूनां मध्ये सुखेनैव कथं नु नाम वर्तेत ?, अतो मण्डली भवति । वृद्धो
५५३ वसऽप्येवमेव, सेहः-शैक्षकः, स चैकः सन् भिक्षाविशुद्धिं न जानाति ततस्तस्थानीय दीयते, आएसो-प्राघूर्णकस्तस्य चाग-1
तिपालकृतस्य सर्व एवोपकुर्वन्ति, स चोपकारः सर्वैरेव मिलितैः कर्तुं शक्यते न त्वेकेन, गुरोश्च सर्वैरेवोपकतुं शक्यते न वेकेन. त्वं नि. सूत्रार्थपरिहानेः, तथा 'असहुवग्गो'त्ति असम?-राजपुत्रादिः स च भिक्षामटितुं सुकुमालत्वान्न शक्नोति ततश्च सर्व एव ५५४ मिलिता उपकुर्वन्ति, तस्मात् 'साधारणोग्गहा' साधारणश्चासावुर्पग्रहश्च साधारणोपग्रहस्तस्मात् साधारणोपग्रहात्कारणान्मण्डली| र कर्तव्या,अथवा मण्डलीविशेषणमेतत् , उपगृह्णातीत्युपग्रहा-भक्तादिःस साधारण:-तुल्यो यस्यां सा साधारणोपग्रहा मण्डली है भवति । 'अलद्धिकारणा मंडली होइ'इति कदाचित्कश्चित्साधुरलब्धिको भवति ततश्च तेऽन्ये साधवस्तस्मै आनीय प्रयच्छन्ति अत एतत्कारणान्मण्डली भवति । इदानी भिक्षागतानां साधूनां यो वसतिरक्षपालस्तेन किं कर्तव्यमित्यत आहनाउ नियहणकालं बसहीपालो य भाषणुग्गाहे । परिसंठियच्छदधगण्हणहया गच्छमासज्जा ।। ५५४ ॥ 18
दीप अनुक्रम [८६०]
DI॥१८॥
~369~