SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [८३९] - "नियुक्ति: [५३७] + भाष्यं [२७४...] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५३७|| वेयावश्थे अन्भुट्टियस्स सद्धाए काउकामस्स । लाभो चेव तवस्सिस्स होइ अहीणमणसस्स ।। ५३७॥ वैयावृत्त्यं 'नियत' सततं कुरुत, केषाम् ?-उत्तमगुणान् धारयतां साधूनां कुरुत । शेष सुगमम् । किश-'प्रतिभ-12 प्रस्य' उनिष्कान्तस्य मृतस्य धा नश्यति चरणं श्रुतमगुणनया नतु वैयावृत्त्यचित-बर्द्ध शुभोदयं नश्यति कर्म । किञ्च-15 लाभेम' प्राप्त्या प्रतादेः 'योजयन्' घृतादिलाभेन योजयन, कान् ! यतीन, लाभान्तरायं कर्म हन्ति । तथा पादपझालनादिना कुर्वन समाधि 'सर्वसमार्षि' मनसः स्वस्थता वाचो माधुर्यादिकं कायस्य निरुपद्रवताम्, एवं कुर्वत्रिरूपमपि3 सर्वसमाधि लभते । सुगमा, नवरं 'पडितप्पहत्ति वैयावृत्त्यं कुरुत । किच-भवेद्वा न वा लाभा, केषां -प्रासुकाना-14 माहारोपध्यादीनां तथापि तस्य वैयावृत्त्यार्थमभ्युद्यतस्य साधोर्विशुद्धपरिणामस्य लाभ एव निजरायाः अवश्यं, अला४ भेऽपि सति निर्जरा भवति, यस्मादेवं तस्मात्कर्त्तव्यं वैयावृत्त्यम् ॥ सुगमा, नवरं वैयावृत्त्ये 'अभ्युत्थितस्य' उद्यतस्य श्रद्धया कझुकामस्य लाभ एव॥ एसा गहणेसणविही कहिया भे धीरपुरिसपन्नत्ता । घासेसणंपि इत्तो चुच्छ अप्पक्खरमहत्थं ।। ५३८ ॥ सुगमा ॥ उक्का प्रहणैषणा, अधुना ग्रासैषणोच्यते, तथा चाहबंधे भावे घासेसणा उ दवमि मच्छआहरणं । गलमंसुंडगभक्षण गलस्स पुरुच्छेण घट्टणया ॥ ५३९ ॥ सा व प्रासैषणा द्विविधा-द्रव्यतो भावतश्च, तत्र द्रव्यमङ्गीकृत्याह-द्रव्यतो मत्स्योदाहरणं, तंजहा-एगो किर मछबन्धो गले मंसपिंड दाऊण दहे मुहह, तेच एगो मच्छो जाणइ, जहा एस गलोत्ति, सो परिपेरतेणं मंसं खाइऊण ताहेछ CCCCCX दीप अनुक्रम [८३९] Kom ~362~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy