SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||५२०|| दीप अनुक्रम [८२२] श्रीओघनिर्युतिः द्रोणीया वृत्तिः ॥१७८॥ “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [८२२] • → मुनि दीपरत्नसागरेण संकलित ८० "निर्युक्तिः [५२०] + भाष्यं [ २७४ ] + प्रक्षेपं [२७...]" आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः ताय दुरालोइय भत्तपाण एसणमणेसणाए उ । अङ्कुस्सासे अहवा अणुग्गहादीउ झापा ||२७४|| (भा० ) ततः कदाचिद्दुरालोचितं भक्तपानं भवति, 'नहं वलं चलें' इत्येवमादिना प्रकारेण तथैषणादोषः कदाचित् सूक्ष्मः कृतो भवति, अनेषणादोषो वा कश्चिदजानता, ततश्चैतेषां विशुद्ध्यर्थमष्टोच्छ्वासं - नमस्कारं ध्यायेत्, अथवा 'अनुग्रहादी'ति अथवाऽनुग्रहादि ध्यायेत्, "जइ मे अणुग्गहं कुजा साहू हुज्जामि तारिओ" इत्येवमादि गाथाद्वयं कायोत्सर्गस्थो * विशुद्धयर्थं ध्यायेत्, उत्सार्य च कायोत्सर्गे ततः स्वाध्यायं प्रस्थापयेत् । एतदेवाह - विणण पवित्त सझायं कुणइ तो महत्तागं । पुवभणिया य दोसा परिस्समाई जढा एवं ।। ५२१ ॥ विनयेन प्रस्थाप्य स्वाध्यायं योगविधाविव ततः स्वाध्यायं मुहूर्त्तमात्रं करोति, जघन्यतो गाथात्रयं पठति, उत्कृष्टतश्चतुदशापि सूक्ष्माणप्राणलब्धिसंपन्नोऽन्तर्मुहूर्त्तेन परावर्त्तयति, एवं च कुर्वता पूर्वभणिता दोषा 'धातुक्षोभे मरण' मित्येवमादयः तथा परिश्रमादयश्च दोषा 'जटाः त्यक्ता भवन्तीति ॥ दुविहो य होइ साहू मंडलिउवजीवओ य इयरो य । मंडलिमुवजीवंतो अच्छइ जा पिंडिया सवे ॥ ५२२ ॥ स च साधुर्द्विप्रकारो - मण्डल्युपजीवकः इतरश्च-अमण्डल्युपजीवकः, तत्र यो मण्डल्युपजीवकः साधुः सोऽटित्वा भिक्षां तावत्प्रतिपालयति यावत् 'पिण्डिताः' एकीभूताः सर्वेऽपि साधवो भवन्ति, पुनश्च स तैः सह भुङ्क्ते । इयरोवि गुरुसगासं गंतॄण भणह संदिसह भंते । । पाहुणगखवगअतरंतयालाणसेहाणं ॥ ५२३ ॥ For Pale On ~359~ भदर्शने ववद्यालो का भा. २७१-२७४ स्वाध्यायः नि. ५२१ मण्डलीनि. ५२२५२३ ॥१७८॥ Contrary org
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy