SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७७४] → "नियुक्ति: [४८८] + भाष्यं [२६१] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: %*5 प्रत % 22556456 गाथांक नि/भा/प्र ॥४८८|| % % दीप अनुक्रम [७७४] अत्र हस्ते सस्निग्धं किश्चित् अम्लानं-मनाक्शुष्कं तथा 'अवाण ति आध्यानमुद्वान किश्चित्सस्निग्धं 'किचिच होअणुधाण'ति किश्चिच स्निग्धमनाव्यानमनुद्धानम् , एवं त्रिविधभप्येतत्सर्वं प्रायेण सस्निग्धमुच्यते, एवमेतद्विभाब्य | तत एकैकशुष्कभागवृद्ध्या ग्रहण कर्तव्यं पूर्वानुपूा, तथा एकैकशुष्कभागहान्या वा पश्चानुपूया गृह्णाति भिक्षा । सा एकैकभागवृद्धिः कथं कर्तव्येत्यत आह सत्तविभागण कर विभाइत्ताण इस्थिमाईणं । निशुन्नयइयरेवि य रेहा पचे करतले य ॥ ४८९ ॥ 'सप्त विभागान' सप्तधा 'करं हस्तं 'विभज्य' विभागीकृत्य, केषां -ख्यादीनां, ते च विभागा एतानङ्गीकृत्य | कर्तव्याः, के च ते -'निमोनतेतरे' तत्र निम्नं त्वङ्गुलिपर्वरेखा उन्नतमङ्गठिपर्वा णि इतरत्-करतलं नोचतं नापि निर्म। 12 8|इदानी केन शुष्केन प्रदेशेन का प्रदेशः अम्लानो भवति ? केन वा अम्लानेन प्रदेशेन का सार्द्रः प्रदेशो भवतीत्यस्वार्थस्य ज्ञापनार्धमाह जाहे य उन्नयाई उधाणाई हवंति हत्थस्स । ताहे तलपचाणा लेहा पुण होतऽणुवाणा ॥ ४९० ॥ यदा उन्नतानि हस्तस्थानानि उद्धानानि भवन्ति तदा हस्ततलं प्रम्लानं-मनाक् शुष्कं भवति रेखास्तु भवन्त्यनुद्धानाः। इदानीं शुष्कहस्तस्थानानामेकैकवृद्ध्या यथा यस्मिन् काले ग्रहणं भवति तथा प्रदर्शयन्नाह तरुणित्थि एकभागे पचाणे होइ गहण गिम्हासु। हेमंते दोसु भवे तिसु पवाणेसु वासासु ॥ ४९१ ॥ तरुण्याः खिय उन्नतसप्तमैकभागे प्रम्लाने शुष्के सति उष्णकाले गृह्यते भिक्षा यतः सोष्मतया कालस्य चोष्णतया CRESC4 Taarary.org ~344~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy