________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७६८] → “नियुक्ति: [४८२] + भाष्यं [२५८] + प्रक्षेपं [२७...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४८२||
*
भा.
॥१६९।।
वति, 'महल्लया' इति महत्प्रमाणं वा तगृहस्थस्य भाजनं तस्योत्क्षेपे सति दोषा भवन्ति, अथवा 'महल्लया' इति महता भण्ड- पतितगुरु| केन दीयतामित्येवं कदाचिदसी साधुर्भणति, ततश्च लुब्धता साधोरुपजायते, तथा बधश्च-तस्यैव साधोः पादस्योपरि भण्डकेन|कद्वार नि:
४८१-४८२ पतितेन वधो भवति, तथा 'दाहात्ति दाहो वा भवति यदि तदुष्ण भण्डकं भवति,अचियत्तं वा भवति तस्यैव गृहस्थस्य तद्गृहप-13 तेर्वा 'अचियत्तं वा अप्रतीतिर्वा भवति,महाप्रमाणकेन भण्डकेन दीयमाने सति व्यक्च्छेदो वा तद्रव्यस्यान्यद्रव्यस्य वा भवति,
२५९-२६० षट्कायवधव भण्डकपतने सति भवति, एवं गुरुके भण्डके एते दोषा भवन्ति । एतामेव गाथां भाष्यकृदाह, तत्राद्यावयवमाह
गुरुदवेण च पिहिअंसयं व गुरुयं हवेज जं दवं ।।
उक्खेवे मिक्खेवे कडिभंजण पाय उवरिं वा ॥२५९ ॥ (भा०)॥ गुरुद्रव्येण वा 'पिहित घहितं तद्रव्यं भवेत् , स्वयं वा तद्रव्यं गुडपिण्डादि गुरुकं भवेत् , सतश्च तस्य 'उरक्षेपे' उत्पाटने निक्षेपे च पुनर्मोचने सति कटिभङ्गो भवति,पादस्योपरि पतेत्ततश्चात्मविराधना भवति । 'महालया' इति व्याख्यानयनाह-12
महल्लेण देहि मा डहरएण भिन्ने अहो इमो लुद्धो । उभए एगतरवहो दाहो अण्ह एमेव ॥२६०।। (भा०)॥3॥१६॥ CI कश्चित्साधुः कडुच्छिकया ददतीं खियं एवं ब्रूते-यदुत 'महल्लेण' बृहता भाजनेन स्थाल्यादिना देहि, मा 'डहरकेण
लघुना प्रयच्छ कडुच्छुकादिना, ततः सा तथैव करोति, अशक्नुवत्याश्च कदाचित्तमाजन भज्यते ततो भिन्ने सति तस्मिन् भाजने गृहस्थ एवं भणति-यदुताहो ! अयं साधुर्महालुब्धः येन बृहता भाजनेन दीयमानं गृह्णाति, तत 'उभयस्य' साधु
दीप अनुक्रम [७६८]
SAREna
aurasurary.com
~341~