SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७३२] .→ "नियुक्ति: [४६४] + भाष्यं [२४०] + प्रक्षेपं [२७...]". मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: - प्रत गाथांक नि/भा/प्र ॥४६४|| -- - श्रीओप- भवति ततश्चात्मविराधना । तथा निष्क्रमणप्रवेशस्थानं गोमहिषाश्वादीनां वर्जयित्वा तिष्ठति भिक्षागहणार्थं । तथा प्रका-दाणपणानियुक्तिःकारान्तरेण संयमोपघातं दर्शयन्नाह यांस्थानद्वाद्रोणीया | पुढविदगअगणिमारुयतरुतसवजमि ठाणि ठाइजा। दिती व हेढ उरि जहा न घट्टे फलमाई ॥४६५॥ रनि.४६३वृत्तिः पृथिव्युदकाग्निमारुततरुत्रसैर्वर्जिते स्थाने स्थातव्यं, यथा वा भिक्षां प्रयच्छन्ती गृहस्थी अधो' भूमौ 'उपरि' च नीत्रा ४० दात॥१६२॥ दौ न सङ्गयति फलादि तत्र प्रवेशे स्थितो गृह्णाति । इदानी प्रवचनोपघातप्रदर्शनायाह-- द्वारं नि. उच्चारे पासवणे सिणाण आयमणठाण उकुरुडे । निद्धमणमसुइमाई पबयणहाणी विवज्जेजा ॥ ४६६॥ 18 प्रश्रवणस्य उच्चारस्य स्नानस्य आचमनस्य च यत्स्थानं तथा कज्जत्थोकुरटिकास्थानं तथा निमनस्थानं-उपघसरस्थान | यत्र वाऽशुचि प्रक्षिप्यते स्थाने, एतेषु स्थानेषु भिक्षा गृह्णतः प्रवचनोपघातो भवति, ततः सर्चप्रकारः प्रवचनहानि-हीलनां वर्जयेत् । उक्त स्थानद्वारम् , अधुना दातृद्वारमुच्यते, तत्र चैतानि द्वाराणि अवत्तमपटु धेरे पंडे मत्ते य खित्तचित्ते य । दित्ते जक्खाइडे करचरछन्नेऽन्ध णियले य ।। ४६७ ॥ तहोसगविणीवालवच्छकंडतपीसमजंती । कत्ती पिंजंती भइया दगमाइणो दोसा ॥ ४६८॥ ___ 'अव्यक्तः' अष्टानां वर्षाणामधो बाला, स यद्यपि भिक्षा ददाति तथा पेन गृह्यते, तथा अप्रभुयस्तस्य हस्तान्न गृह्यते, तथा स्थविरहस्तात् 'पण्डकात्' नपुंसकहस्तात् , मत्तो यः सुरया पीतया तस्य हस्तान्न गृह्यते, क्षिप्तं चित्तं यस्य द्रविणाचपहारे सति चित्तविभ्रमो जाता, तथा दीप्तं चित्तं यस्यासकृच्छत्रुपराजयाद्युत्कर्षणातिविस्मयाभिभूतस्य चित्तहासो जाता दीप अनुक्रम [७३२] ॥१६२॥ Santairatn a ~327~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy