________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७१३] .→ “नियुक्ति: [४५४] + भाष्यं [२३१...] + प्रक्षेपं [२७...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः
नियुक्तिः
प्रत गाथांक नि/भा/प्र ॥४५४||
82-464-5
वानरगजविइयमेयं गयकुलाणं, जहा रोहंति नलवणा । अन्नयावि झरंति सरा, न एवं बहुओदगा ॥ ४५४ ॥ श्रीओघसुगमे, नवरं 'भरणं च सरसीणं ति महंति सरांसि सरस्य उच्यन्ते तासां भरणम् ॥
दृष्टान्तगा. द्रोणीया
थाः नि. पहाणाईसु विरइयं आरंभकर्ड तु दाणमाईसु । आयरियनिवारणया अपसस्थितरे उवणओ उ ॥ ४५५॥ वृत्तिः
स्नानादिषु विरचितं किश्चिद्भक्तं, आरम्भे वा भोजने दानादि किश्चित्प्रवर्तितं, तत्राचार्यों निवारणां करोति । अयं स्नानादि॥१५९॥ चाप्रशस्तस्येतरस्य चोपनय उक्तः । अहवा इमा भावगवेसणा-धम्मरुई नाम अणगारो सो ज्येष्ठामूले ज्येष्ठमासइत्यर्थः तिहिं| धूपनयः आयावेइ अट्ठमं च करेइ, सो य पारणए सग्गामे न हिंडइ अन्नं गामं वच्चाइ, तत्थ य वच्चंत साहुं दहण एका देवया आउट्टा,
पानि. ४२५ कोंकणगरूबादि तो विउबइ, ताहे रुक्खहेट्ठा अणुकंपाए लाउएणं कजियस्स भरिएणं अच्छइ, ताहे तं साहुं अन्भासगं दलूण
एगो भणति तुम पिब कंजियं, ताहे सो भणइअलाहि मम पीएणं ताहे सोभणइ-को उण एवं वहिही तम्हा साहुस्स दिजउ, कोताहे बीओ भणइ-देहि वा छड्डेहि वा, तओ तेणं सो अणगारो निमंतिओ भणिओ य-तुन्भे इमं गेण्हह, ताहे सो भगवं दबओ*
खेत्तओ कालओ भावओ य गवेसइ, दवओ इमं कजियं सीयलं सुरहिं च, खेत्ततो इमाए अडवीए को देइ ?, कालतो जेट्ठ-18 मासो, एत्थवि दुक्खं दाउ, भावओ हट्ठतुट्ठचित्तेण निमंतेति, तं एत्य कारणेण भवियचं, ताहे सो उवउत्तो हेट्ठा पेच्छई। जाव भूमीए पाया न लग्गति, उवरि पेच्छइ अच्छीणि अणिमिसाणि, ताहे देवत्ति नाऊण वज्जियं ।। अहवा वयरसामी ॥१५॥
दिट्ठतो, वयरसामी आयरिएहिं समं वासारत्तं एगमि नगरे ठिओ, तत्थ य सत्ताहबद्दले न कोइ साहू णीइ, सोवि भगवं| हैडहरओ ण णीति, तस्स पुबसंगइया देवा आगया, ते हि तत्व बणियवेसं काऊण भरएहिं आगंतूण अम्भासे ठिआ, तेहिंसा
C5%
94%
दीप अनुक्रम [७१३]
5-%
READura
Mumurary.org
~321~