SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२६] → “नियुक्ति: [७...] + भाष्यं [१६] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः प्रत गाथांक नि/भा/प्र ||१६|| श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥१४॥ निमित्तं घेत्तवं, अहवा सीसो गहणधारणासंपन्नो निविकारी जो सो गेहाविजइ, जया आयरिओ वुहो भवइ तया अवि- पतिलेख गारिस्स सीसस्स देह, जाहे सो ण होजा ताहे अण्णो कोइ पुच्छिज्जइ, ताहे वारसहिं निमांतवं, अह वारसएहिं ण णाय नाद्वारेताहे एकारसहिं जाच जाहे एकेणवि ण णार्य होजा ताहि छहिं मासेहिं सुर्य ताहे निग्गच्छन्तु, अहवा न चेव णायं असिवं| अशिवादि। जायं ताहे निग्गच्छतु । अक्षरव्याख्या-अतिशयनमतिशया-प्रत्यक्षं ज्ञानमवधिमनःपर्यायकेवलाख्य, तेन ज्ञात्वा, देवताभा .१५-१८ वा कथयति, भविष्यत्यशिवमिति, निमित्तम्-अनागतार्थपरिज्ञानहेतुर्ग्रन्थस्तस्य ग्रहणं स्वयमेव करोत्याचार्यः शिष्यो वा योग्यो ग्राह्यते निमित्तं, 'परिहाणि जाव पत्तंति द्वादशकेन यदा न ज्ञातं तदा एकादशकेनेत्येकैकहान्या परिहाणिरिति, यावत्प्राप्तमिति तावत् स्थिताः कथश्चिद्यावत्माप्तम्-आगतमशिवं, तत्र किमिति?, निर्गमनं निर्गमः कार्यः सर्वैरिति । कथं ती| है शिवमाश्रित्यैकाकित्वमिति चेत्तदाह-'गिलाणपडिबंधों' ग्लानो-मन्दस्तयैवाशिवकारिण्या देवतया कृतः पूर्वभूतो वा, तेन प्रतिबन्धः-न निर्गमः सर्वेषां ॥ तस्याश्चाशिवकारिण्याः स्वरूपप्रतिपादनायाहसंजयगिहितदुभय भद्दिआ य तह तदुभयस्सवि अपंता।चउवजणवीसु उवस्सए य तिपरंपराभतं ॥१७॥ (भा०) असिवे सदसं वत्थं लोहं लोणं च तह य विगईओ। एयाई वज्जिज्जा चउचजणयंति जं भणिों ॥१८॥ (भा०) निमित्तं ग्रहीतव्यं, मथना शिष्यो ग्रहणधारणासंपनो निर्विकारी यः सः ग्राशते, सदा आचार्यों वृद्धो भवति तदाऽविकारिणे शिष्याय ददाति ॥१४॥ कायदा सन भवेत्तदा मम्पः कश्चित् पृच्छपते, तदा सभ्योऽर्वाग् निर्गन्तव्य, भय हावशम्पो न शातं तदैकादशम्यो थावरेकम्मादपि न शातं भवेतदा षड्भ्यो मासेभ्यः श्रुतं तदा निर्गच्छन्तु, अथवा नैव शातमशिवं जातं (तदि) दैव निर्गच्छन्तु. दीप अनुक्रम [२६] ~31~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy