SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [६६९] → नियुक्ति: [४१४] + भाष्यं [२२८] + प्रक्षेपं [२६...] . प्रत गाथांक नि/भा/प्र ||२२८|| ASANSAR इदानीं यदुक्तं कालद्वये प्रवेष्टव्यं तत्प्रतिपक्ष उच्यते, ग्लानक्षपकपाघूर्णार्थमतिप्रत्यूषस्यपि प्रविशति तथा 'अतिच्छिए वावि'त्ति अतिक्रान्तायामपि भिक्षावेलायां प्रविशति बहुशः ॥ अणुकंपापडिसेहो कयाइन हिंडेज वा न वा हिंडे । अणभोगि गिलाणहा आवस्सगऽसोहइत्ताणं ॥४१॥ दारी | स च प्रत्यूषस्येव प्रविष्टः कस्मिंश्चिद् गृहे ग्लानार्थं, लब्धं च तत्तेन तत्र, ततश्च गृहपतिः पुनर्भणति अनुकम्पया, यदुत पुनरपि त्वया ग्लानार्थमस्यां वेलायामागन्तव्यं, ततश्चासौ साधुः प्रतिषेधं करोति, कथं, ते गृहस्थमेवं भणति, यदुत प्रत्यूपसि श्वः कदाचिदहं हिंडेजा कदाचिन्न हिंडेजत्ति, एवं भणतेण आगंतुका उग्गमदोसा परिहरिया हवंति न च प्रति धः कृतो भवति । उक्ता कालयतना, अधुनाऽऽवश्यकयतनोच्यते-कदाचिदसौ साधुरनाभोगेन 'आवश्यक' कायिका-12 व्युत्सर्गलक्षणमकृत्वा ग्लानार्थ त्वरितं गतः। | आसन्नाउ नियत्ते कालि पहुप्पंति दूरपसोधि । अपहप्पते तत्तो चिय एगु घरे वोसिरे एगो ॥ ४१६ ॥ तत आसन्नात्सञ्जातकायिकाद्याशको निवर्त्तते, कालो. पहुप्पइ यदि ततो दूरगतोऽपि निवर्त्तते, अथ निवर्तमानस्य | कालो न पहुप्पा 'सत्तोचिअ' तत एव यतो भिक्षार्थ गतस्तत एव व्युत्सृजति, कथम् ?, एकः साधु जनं धारयति एकस्तु व्युत्सृजति कायिकादि। भावासन्नो समणुन अन्नओसन्नसहचेजघरे । सल्लपरूवणवेजो तस्थेव परोहडे वावि ॥ ४१७ ॥ अथवा 'भावासन्नः' असहिष्णुरत्यन्तं भवति ततः समनोज्ञा यदि तत्र क्षेत्र आसन्ना अन्यस्मिन् प्रतिश्रये ततस्तत्र | रकA SSAGE दीप अनुक्रम [६६९] ~306~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy