SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६६२] .→ "नियुक्ति: [४१३] + भाष्यं [२२२] + प्रक्षेपं [२६...]" मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||२२२|| श्रीओघ- महतीं वेलां तिष्ठति ततस्तेन सह न कश्चित्प्रयाति ततश्चैकाकीभवति, तथा मायावानेकाकीभवति, स हि शोभनं भु- गवेषणैषनियुक्तिः क्त्वाऽशोभनमानयति, स च द्वितीयं नेच्छत्यत एकाकीभवति, 'अलस' अन्येन सह प्रभूतं पर्यदितुमसमर्थस्तत एका- णायां संघा द्रोणीया क्येवानीय भक्षयति, गच्छवैयावृत्त्येऽलसः स एकाकीभवति, 'लुद्ध'त्ति लुब्धो विकृतीः प्रार्थयति, ताश्च द्वितीये सति नाटित्व भा. वृत्तिः IN२२२-२२४ शक्यन्ते प्रार्थयितुमत एकाकीभवति, निर्द्धर्मः अनेषणीयं गृह्णाति ततो द्वितीयं नेच्छति, 'दुखभत्ति दुर्लभे दुर्भिक्षे ॥१५॥ एकाकीभवति, तत्र हि एकैक एवं गच्छति येन पृथक् पृथग् भिक्षा लभ्यते, तथा 'अत्ताहिट्टिय'त्ति आत्माधिष्ठितो T RA यदात्मना लभते तदाहारयति अत्तलद्धिउत्ति जं भणिों, अथवा अमनोज्ञो-न कश्चित्प्रतिभाति रदनशीलत्वात्ततश्चैकाकी 81 एकाकित्वे दोषाः हिण्डते, एवमसङ्घाटको भवति । इदानीं एतामेव गाथां भाष्यकारो याख्यानयति संघाडगरायणिओ अलद्धिओमोयलडिसंपन्नो जेडग्ग पडिग्गहगंमुह गारवकारणा एगो।। २२३ ।।(भा०) कस्यचित्सङ्घाटकस्य योऽसौ रत्नाधिका-पर्यायज्येष्ठः 'अलद्धिकत्ति अलब्धिकः-लब्धिरहितः 'ओम'त्ति पर्यायलघु-18 ईितीयः स च लब्धिसंपन्नः, ततो योऽसौ पर्यायेण लधुर्लब्धिमान् स भिक्षामटन्नग्रतो गच्छति रत्नाधिकश्च पृष्ठतो ब्रजति, पुनश्च मण्डल्यां भोजनकाले आचार्या एवं भणन्ति, यदुत ज्येष्ठार्यस्याग्रतः पतद्भहं मुञ्च, पुनरसी ओमराइणिओ चिन्त-17 ४|यति, यदुतास्यां वेलायामयं ज्येष्ठायः सञ्जातो न तु भिक्षावेलायां ज्येष्ठार्यः सञ्जातः, अहं लभे यावता ज्येष्ठार्यस्य प्रथमं ॥१५०॥ है समर्प्यते, ततश्चानेन गर्वकारणेन एकाकी भवति-एकाक्येव हिंडति । 'गारविए'त्ति गयं, 'काहीउत्ति ब्याख्यायते काहीउ कहेइ कहं बिहओ वारेइ अहव गुरुकहणं । एवं सो एगागी माइल्लो भद्दगं मुंजे ॥ २२४ ॥(भा०) दीप अनुक्रम [६६२] For P OW ~303~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy