________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६३८] → “नियुक्ति: [४००] + भाष्यं [२११..] + प्रक्षेपं [२६...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ॥४००||
श्रीओघ- अणुवर्दृते तहवि हु सर्ष अवणि तो पुणो लिंपे । तवाय सचोप्पडगं घटगरइअंततो धोचे ॥ ४०१॥ दालेपपिण्डे नियुक्तिः अनुपतिष्ठति-अरुह्यमाणे अरुज्झते, एतस्मिन् पात्रके 'तथाऽपि तेनापि प्रकारेण यदान रोहति सदा सर्व लेपमपनीय पात्रलेपना. द्रोणीया
ततः पुनर्लिम्पति । एष तावत् खञ्जनलेपविषयो विधिरुक्तः, इदानीं तज्जातलेपधिषि प्रदर्शयन्नाह-तजायसचोपडगं' नि. ३९९वृत्ति
तस्मिन्नेव जातस्तजातो-गृहस्थसमीपस्थस्यैवालाबुकस्य 'सचोप्पडगस्स' तैलस्निग्धस्य यद्रजालक्ष्णं चिकणं लग्नं स तजा- ४०३ ॥१४५॥ ४ तलेप उच्यते, एवं तज्जातलेपः, सघोषद-सोहं यत्पात्रकं तवू 'घट्टगरइतं' घट्टकेन रचित-मसृणितं घृष्ट सत्ततः काजि-11
केन शालयेत् । कतिप्रकारः पुनर्लेपः इत्यस आह
तजायजुसिलेवो खंजणलेवो य होइ बोडयो । मुरिअनाचापंधो तेणयषेण परिकहो ॥१०॥ तज्जातलेपो युक्तिलेपः-पाषाणादिः खञ्जनलेपवेति विज्ञेयः । एवं च यदा तत्पात्रक पूर्वमेव भन्नं भवेत्सदा किं कर्त्तव्यमित्यत आह-तदाऽन्यद्धते पात्रक, यदाज्यलाभावस्सदा किं कर्त्तव्यमित्यत आह-मुहिअनावाबंघों त्ति तदा तेसदेव पात्रकं सीघयति, केन पुनर्वग्धेम तस्सोपनीयं, मुद्रिकावन्धेज-अधिषम्धेम सीवयति यारशो मावि बन्धो भवति
तत्सहयोन गोमूत्रिकाबम्धेनेत्यर्थः, अन्यः सेनकवन्धो गूढो भवति स पर्जितो यतस्तस्पायकं तेन सेनकवन्धेनारदं भवति मुसिरं च होतिति । इदानीमेतामेव गाथा व्याख्यानयति,तत्र सजातजनलेपौ व्याख्यातादेव,श्वानी युक्तिले प्रतिपादपति-IRyan जुसीउ पत्थराहे पहिकुट्ठो सो उ समिही जेणं । दयकृसुमार असतिहि संजणलेषो मजो अणिो ॥ ४०॥ I युक्तिलेपः पुनः प्रस्तरादिरूपः, आदिग्रहणाच्छरिकालेपो वा, सच प्रस्तरादिलेपः प्रतिकुष्ठ असिपियो भगवमि
दीप अनुक्रम [६३८]
SAREaanna
H
aram.org
~ 293~