________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६२०] → “नियुक्ति: [३८७...] + भाष्यं [२०६] + प्रक्षेपं [२६...]" मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२०६||
भावचलं गंतुमणं गोणाई अंतराइयं तत्थ । जुत्तेवि अंतरायं वित्तस चलणे य आयाए ॥२०६॥ (भा०)
भावचलमुच्यते यच्छकटं गमनाभिमुखं वर्तते, तत्रच लेपं गृह्णतः गोणाई अंतराइयंति-गवादीनां अंतरायं भवति, कथं, 8स कयाइ सगडवई भद्दओ भवति ततो सो जाव साह लेवं गेण्हइ ताव ते बइले न जोएइ पच्छा ऊसूरे जोतेति ततो ताणं|
बइलाणं पयट्टत्तिकाउं चारिं न देंति, अग्गतो य जा सा चारी ऊसूरे पत्ता, एवं भावचले गेण्हंतस्स अंतराय हवइ । दारं। PIजुत्तेत्ति व्याख्यायते, तत्राह-'जुत्तेवि अंतरायं बलीवर्दयुक्तेऽपि शकटे एवमेवान्तरायं भवति । तथाऽयं च दोषः 'वित्तस*
|चलणे य आयाए' ते वलीवर्दाः कदाचित्तं साधुं दृष्ट्वा वित्रसन्ति, ततश्च गन्न्याश्चलने लेपं गृहृत आत्मोपघातो भवति ।।2 दादारं । इदानीं 'वच्छे'त्ति व्याख्यायतेवच्छो भएण नासह डिंभक्खोभेण आयवावत्ती। आया पवयण साणे काया य भएणनासंति ।।२०७॥(भा०)
यदि च तत्र वत्सक आसनो भवति ततोऽसौ तं साधुं दृष्ट्वा कदाचिद्भयेन नश्यति, ततो नश्यन् कायान् व्यापाद-13 तयति । अथासौ तस्यामेव गन्न्यां बद्धस्ततोऽसौ भयेन नश्यन् गन्त्र्याः क्षोभं करोति, तेन च 'डिम्भक्षोभेण' गन्त्रीक्षोभेण]8,
आत्मव्यापत्तिर्भवति । दारं । 'साणे'त्ति व्याख्यायते-कदाचित्तत्र श्वा तिष्ठति स च तमक्षं जिह्वया लिखति, ततश्च लेप
गृहृत आत्मोपघातो भवति प्रवचनोपघातश्च,भयेन नश्यता कायाश्च विनाश्यन्ते । दारं । 'जलपुढवित्ति व्याख्यायते, तत्राहदजो चेव य हरिएK सो चेव गमो उ उदगपुढवीसु । संपाइमा तसगणा सामाए होइ चउभंगा ॥२०८॥ (भा०) * य एव हरितबीजेषु गमः-अधिगम उक्तः असावेवोदकपृथिव्योर्द्रष्टव्यः, एतदुक्तं भवति-यथा तत्र पदद्वयेन भङ्गका
दीप अनुक्रम [६२०]
witunasurary.orm
~286~