SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५९८] » “नियुक्ति: [३७६] + भाष्यं [१९७] + प्रक्षेपं [२५...]". मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||३७६|| च लेपार्थ गच्छन् स साधुः कदाचिदासन्न एव 'सागारिएत्ति सागारिकः-शय्यातरस्तच्छकटानि यदि पश्यति ततस्तेष्वेव Bालेपं गृह्णाति, न तत्र गृहतः शय्यासरपिण्डदोषो भवति, 'पभुत्ति तेन साधुना लेपं गृह्णता यस्तेषां शकटानां प्रभुः स पृच्छनीयः, अप्रच्छने दोषा भवन्ति । तथा लेपस्य जिघणं कर्त्तव्यं, किमयं कटुरकटुवा ?, तथा पटकाययतना च कार्या, इत्येतत्सर्व वक्ष्यति । इदानीं एतामेव गाथा भाष्यकारो व्याख्यानयति, तत्राद्यावयवच्याचिख्यासयाऽऽहचोदगवयणं गंतूण लिंपणा आणणे यह दोसा । संपाइमाइधाओ अतिउचरिए य उस्सग्गो ॥१९८ ।। (भा०) | चोदकस्य वचनं, किं तद्, गत्वा लेपनं पात्रकस्य कर्त्तव्यं, यत आनयने लेपस्य बहवो दोषा भवन्ति, कथं ?, यदि ट्र तावद्धस्तेनानीयते लेपस्ततो हस्तस्य बाधोपजायते, तथा संपातिमसत्वघातो भवति, अत्युद्धरिते च तत्र लेपे 'उत्सर्गः परिष्ठापनं भवति तत्र चासंयमस्तस्मात्तत्रैव गत्वा लिम्पतु । एवमुक्के सत्याह गुरु:| एवंपि भाणभेओ वियाबडे अत्तमोय उवधाओ।नीसंकियं च पायमि गिण्हणे इहरहा संका॥१९९॥(भा०) HI एवमपि गत्वा भाजन लिम्पतो भाजनभेदो भवति, व्यापृतस्य च-आकुलस्य पात्रकलेपने गन्न्याश्चलने सत्यात्मोपघातो भवति, तथा प्रकटं तत्रैव पात्रे लेपग्रहणं कुर्वतो निःशङ्ख लोकस्य भवति यदुततेऽशुचयः येनाशुचिना लेपेन पात्रकले-12 पनं कुर्वन्ति । 'इहरहा संकत्ति इतरथा यदि तत्पात्रं तत्र प्रकट न लिप्यते ततो लोकस्य शङ्केव केवला भवति, यदुत नद्र विद्मः किमप्यनेन लेपेनैते करिष्यन्ति !, ततः प्रतिश्रय एवागत्य लेपना कर्तव्या। . चोएइ पुणो लेवं आणे लिंपिऊण तो हत्थे । अच्छउ धारेमाणो सहवनिक्वेषपरिहारी ।। २०० ॥ (भा० दीप अनुक्रम [५९७] rainrary.org अत्र एका प्रक्षेप-गाथा वर्तते. मया संपादित “आगम सुत्ताणि" मूलं अथवा सटीकं पुस्तके सा मुद्रिता अस्ति ~ 278~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy