SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५९४] → “नियुक्ति: [३७२...] + भाष्यं [१९६] + प्रक्षेपं [२५...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१९६|| भिक्षा तो लोको गहीं करोति ततश्च 'प्रवचने प्रवचनविषये उपघातो भवति । यच्चो चोदकेन "जक्खुलिहणे पवयणमि" स्वेदमुच्यतेपवयणघाया अन्नेवि होंति जयणा उ कीरई तेसिं। आयमणभोयणाई लेवे तब मच्छरो कोणु ? ॥१९७॥ (भा०) प्रवचनोपघातोऽन्योऽप्यस्ति किन्तु यतनया क्रियते तेषां, के च ते प्रवचनोपघाताः । अत आह- आचमनभोजनादयः। आचमन-निर्लेपनादि भोजनं चैकमण्डल्या, एतानि प्रवचनोपघातानि कुर्वन्ति यदि प्रकटानि क्रियते, किन्तु यतनया कर-14 |णान्न प्रवचनोपपातो भवतीति, ततश्च लेपे तव को मत्सरः इति । अधुना पात्रस्थालेपे संयमविराधनां दर्शयन्नाहलखंडमि मग्गिअंमि अ लोणे दिन्नंमि अवयवविणासो । अणुकंपाई पाणंमि होइ उदगस्स उ विणासो ॥ ३७३॥ एगेण साहुणा गिलाणडं खंडं मम्गिअं, तम्मि च विसए लोणपि खंड भण्णइ, ततो तेणे सावएणं लोणं मग्गियति-1 काउं भायणे लोणं दिन्नं, पच्छा पडिस्सए गएण दिई जाव तं लोणं, ततो तेण पुढविक्काउत्तिकाऊण परिहविरं, ततो परिद्ववियमिवि तंमि लोणमि तत्थ खरफरुसे भायणे लग्गाराईसु य पविहा लोणावयवा, ततो जदि तत्थ अण्णपाणगाइ घेप्पड़ ततो ताणं लोणवयवाणं विणासो होइ, अथ न गिण्हइ लोणखरडिए भायणे तत आत्मादिविराधना भवति, अहवा | कंजिअपाणे मग्गिअंमि गिहत्थीए अणुकंपाए आउकाओ दिण्णो, आदिग्रहणात्पडिणीयत्तणेण अणाभोएणं था, तो तमि कडुयभायणमि सो विणस्सइ-विराध्यते ततो संजमविराधना भवति । अथवा इमो दोसो होइ पायस्स अलेवणे पूणिअलग्गअगणीपलीवणं माममाइणो होजा। रोपणगा तरुंमी भिगुकुंथादी व छटुंमि ।। ३७४ ॥ दीप अनुक्रम [५९४] SAREnature Dinmarary.om ~ 276~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy