SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५७९] → “नियुक्ति: [३६२] + भाष्यं [१८८...] + प्रक्षेपं [२५...] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र | नि. ||३६२|| श्रीओघ-RI दइएण वस्थिणा वा पओयणं होज बाउणा मुणिणो । गेलनंमि व होजा सचिसमीसे परिहरेला ॥ ३६२॥ पिण्डवर्णने नियुक्तिः सुगमा ॥ नवरं दतिएणं तरण कीरति, गेलन्ने वस्थिणा कर्ज होइ । उक्तो वायुः, इदानीं वनस्पतिकाय उच्यते, असा-16 अग्निवायुद्रोणीया वनस्पतयः वृत्तिः Iवपि सचित्तादिभेदेन विधा, तत्र निश्चयसचित्तप्रतिपादनायाह सबो वऽणंतकाओ सचित्तो होइ निच्छयनयस्स । ववहाराउ अ सेसो मीसो पचायरोहाई ।। ३६३ ॥ ३६१-३६४ ॥१३॥ सर्व एवानन्तवनरपतिकायो निश्चयनयेन सचित्तः, शेषः परित्तवनस्पतिर्व्यवहारनयमतेन सचित्तः, 'मीसो पचायरो-14 द्वीन्द्रियाटाईत्ति मिनस्तु प्रम्लानानि फलानि यानि कुसुमानि पर्णानि चरोट्टो-लोट्टो तन्दुलाः कुट्टिताः, तत्थ तंदुलमुहाई अच्छति । | दिपिण्डः | नि.३६५ तेण कारणेन सो मिस्सो भवति । इदानीमचित्तवनस्पतिकार्य तदुपयोगं च दर्शयन्नाह---- संथारपायदंडगखोमिअकप्पाइ पीढफलगाई । ओसहभेसज्ञाणि य एमाइ पओयणं तमम् ॥ ३६४ ॥ तत्र संस्तारका अशुपिरतृणः क्रियते, कल्पद्वयं च कार्यासिकं भवति, औषधमन्तरुपयुज्यते, भेषजं वहिः । उक्तो वन-1 स्पतिकायः, इदानी द्वीन्द्रियादिप्रतिपादनायाहबियतियचउरो पंचिंदिया थ तिप्पभिई जस्थ उ समेति । सट्ठाणे सहाणे सो पिंडो तेण कजमिणं ॥ ३६५॥15 द्वित्रिचतुष्पयोन्द्रिया एकके त्रिप्रभृतयो यत्र समवायं गच्छन्ति स द्वीन्द्रियादिपिण्डः, ते चैवं समवायं गच्छन्ति | | स्वस्थाने स्वस्थाने, एतदुक्तं भवति-वीन्द्रिया द्वीन्द्रियरेव मिलितैदीन्द्रियपिण्डः, तथा त्रीन्द्रियात्रीन्द्रियैरेव त्रिप्रभृति दीप अनुक्रम [५७९] ~ 271~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy