SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||३५९|| दीप अनुक्रम [५७६ ] “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [५७६ ] • मुनि दीपरत्नसागरेण संकलित ० "निर्युक्तिः [ ३५९] + भाष्यं [१८८...] + प्रक्षेपं [२५...]" आगमसूत्र - [४१/१], मूल सूत्र -[२/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः न्ति-बजेलयाणि मुकेलयाणि च तत्रात्र मुकेलयाणि द्रष्टव्यानि । इदानीं वायुकाय उच्यते, असावपि त्रिविधः सचित्ता- * पिण्डवर्णने दिरूपः, तत्र नैश्वयिकसचित्तप्रतिपादनायाहवस्त्रधावने नि. ३५७ * अग्निवायुपि U. M ३५-३६० सवलयघणतणुवाया अतिहिमअतिदुद्दिणे य निच्छइओ । ववहार पायमाई अकंतादी य अचिन्तो ॥ ३६० ॥ श्रीओषनियुक्तिः वृत्तिः सह वलयैर्वर्त्तन्त इति सवलयाः घनवाताश्च तनुवाताश्च सवलयाश्च ते घनतनुवाताश्च २ ते निश्चयतः सचित्ताः । तथाऽ॥१३३॥ ॐ तिहिमपाते यो वायुरतिदुर्दिने च यो वायुः स नैश्चयिकः सचित्तः, व्यवहारतः पुनः प्राच्यादि- पूर्वस्यां यो दिशि, आदिग्रहणादुत्तरादिग्रहणं, एतदुक्तं भवति - अतिहिम अतिदुर्दिनरहितो यः प्राच्यादिवायुः स व्यवहारतः सचितः । इदानीमचित्तः 'अकंलाई य अचित्तोत्ति यः कर्दमादावाक्रान्ते सति भवति सोऽचित्तः, स च पञ्चधा अकंते धंते पीलिए सरीराणुगए संमुच्छिमे, तत्थ अकंतो चिक्खिलाइसु, धंतो दतियाइसु, पीलिओ पोत्तचम्माईसु, सरीराणुगओ ऊसासनीसासवाऊ उदरत्थाणीओ, संमुच्छिमो तालियंटाईहिं जणिओ । इदानीं मिश्र उच्यते, आह- किं पुनः कारणं मिश्रः पश्चाद्व्याख्यायते ?, उच्यते, अचित्तेनैव साधुर्व्यवहारं करोति, स च गृहीतः सन्नेव मिश्रीभवति, अस्यार्थस्य प्रदर्शनार्थे पश्चान्मिश्र उच्यते । हत्थसयमेग गंता दइ अचित्तो बिइय संमीसो । तइयंमि उ सच्चित्तो वत्थी पुण पोरिसिदिणेहिं ॥ ३६१ ।। अचित्तवायुभृतो इतिस्तरणार्थं गृह्यते, स च क्षेत्रतो हस्तशतमेकं यावद्भत्वाऽपि अचित्त एव, तोयं नीत्वाऽपि ततो | हस्तशतादूर्द्ध द्वितीयहस्तशतप्रारम्भेऽपि मिश्रो भवति, तृतीयहस्तशतप्रारम्भे सचित्तो भवति, क्षेत्रमङ्गीकृत्य यावता कालेन For Parts Only ~ 269~ | ॥१३३॥ nary org
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy