SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||२८६|| दीप अनुक्रम [४८४] श्रीओोषनिर्युक्तिः द्रोणीया वृत्तिः ॥११६॥ “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [४८४] “निर्युक्ति: [ २८६] + भाष्यं [१७३...] + प्रक्षेपं [२४]...] ८० मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः जेट्ठामूले आसाढसाबणे छहिं अंगुलेहिं पडिलेहा । अट्ठहिं बीअतियंमि अ तइए दस अट्ठहि चडस्थे ॥ २८६ ॥ मासे तथाssवाभावणे षङ्गिरङ्गलैर्यावदद्यापि पौरुषी न पूर्यते तावच्चरमपौरुषी भवति । 'अट्ठहिं चितिअतिमि ति भाद्रपदे आश्वयुजि कार्तिके चास्मिन् द्वितीयत्रिकेऽष्टभिरङ्गलैर्यावदद्यापि पौरुषी न पूर्यते तावच्चरमपौरुषी भवति । 'ततिए दस' त्ति मार्गशिरे पौषे माथे च एतस्मिन् तृतीये त्रिके दशभिरङ्गलैर्यावदद्यापि पौरुषी न पूर्यते तावचरमपौ रुषी भवति । 'अट्ठहिं चउत्थे' त्ति फाल्गुने चैत्रे वैशाखे च अस्मिंश्चतुर्थे त्रिकेऽष्टभिरकुलैर्यावन्न पूर्यते पौरुषी तावच्चरमपौरुषी भवति, एतस्यां चरमपौरुष्यां पात्रकाणि प्रतिलेख्यन्ते । स च पात्रकप्रत्युपेक्षणासमये पूर्व कं व्यापारं करोतीत्याहउववजिऊण पुढं तलेसो जइ करेइ उबओगं । सोएण चक्खुणा घाणओ य जीहाऍ फासेणं ॥ २८७ ॥ 'उपयुज्य' उपयोगं दत्त्वा पूर्वमेव यदुत मयाऽस्यां वेलायां पात्रकाणि प्रत्युपेक्षणीयानीत्येवमुपयुज्य पुनः 'तल्लेश्य एव' प्रत्युपेक्षणाभिमुख एव 'जति' त्ति 'यतिः' प्रब्रजितः पात्रकसमीपे उपविश्य 'उपयोगं करोति' मतिं व्यापारयति, कथं?- 'श्रोत्रेण' श्रोत्रेन्द्रियेण पात्रके उपयोगं करोति, कदाचित्तत्र भ्रमरादिं गुञ्जन्तं शृणोति, पुनस्तं यतनयाऽपनीय तत्पात्रकं प्रत्युपेक्षते, तथा चक्षुषा उपयोगं ददाति कदाचित्तत्र मूषिकोत्केरादिरजो भवति, ततस्तद्यतनयाऽपनयति, प्राणेन्द्रियेण चोपयोगं करोति कदाचित्तत्र सुरभकादिर्मर्दितो भवति पुनश्च प्राणेन्द्रियेण ज्ञात्वा यतनयाऽपनयति, जिया एवं शात्वा यत्र गन्धसत्र रसोऽपि गन्धपुङ्गलैरोष्ठो यदा व्याप्तो भवति, तदा जिह्वया रसं जामातीति, स्पर्श For Penal Use On ~ 235~ पौरुषीप्ररूपणा नि. २८५-२८६ + मात्रकप्रत्यु४ नि. २८७ ॥ ११६॥ rary.org
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy