________________
आगम
(४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४५९] → “नियुक्ति : [२७०] + भाष्यं [१६६...] + प्रक्षेपं [२२...]" मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२७०||
पुरिसुवहिविवचासो सागरिए करिव उवहिवच्चासं । आपुच्छित्ताण गुरुं पहुचमाणेयरे वितहं ॥ २७१ ॥ तत्र विपर्यासो द्विविधा-पुरुषविपर्यास उपधिविपर्यासश्च, तत्रोपधिविपर्यासप्रतिपादनायाह-'सागरिए करेज उवहिवश्वास' 'सागारिके' स्तेनादिके सत्यागत इति विपर्यासः क्रियते प्रत्युपेक्षणायाः, प्रथमं पात्रकाणि प्रत्युपेक्ष्यन्ते पश्चाद-15
स्त्राणि । एवमयं प्रत्युषसि विपर्यासः प्रत्युपेक्षणायाः, एवं विकालेऽपि सांगारिकानागन्तुकान् ज्ञात्वा । इदानीं पुरुषविपपर्यास उच्यते, तत्राह-'आपुच्छित्ताण गुरुं पहुबमाणे आपृच्छ्च गुरुमात्मीयोपधिं ग्लानसत्कां वा प्रत्युपेक्षते, कदा ?
अत आह-'पहुबमाणे' यदा आभिमहिका उपधिप्रत्युपेक्षकाः 'पहुवंति' पर्याप्यन्ते तदैवं करोति 'इतरे वितह'ति इतरेऽभिग्रहिका यदा न सन्ति तदा प्रथममात्मीयामुपछि प्रत्युपेक्षमाणस्य 'वितथं अनाचारो भवतीत्यर्थः, तत्र न केवलं प्रत्युपेक्षणाकाले उपधिविपर्यासं कुर्वतो वितर्थ-अनाचारो भवति । एवं च वितथं भवतिपडिलेहणं करेंतो मिहो कहं कुणइ जणवयकहं वा । देइ व पञ्चक्खाणं वाएइ सयं पडिच्छा वा ॥ २७२ ॥
प्रत्युपेक्षणां कुर्वन्मिथः कथां मैथुनसंबद्धां करोति जनपदकथां वा, प्रत्याख्यानं वा श्रावकादेर्ददाति, 'वाचयति' कश्चित्साधुं पाठयतीत्यर्थः, 'सयं पडिच्छति वा स्वयं वा प्रतीच्छति-आत्मना वाऽऽलापं दीयमानं प्रतीच्छति-गृहाति। एतच कुर्वन् पण्णामपि कायानां विराधको भवति, अत आह
पुढवी आऊकाए तेऊबाऊवणस्सइतसाणं । पढिलहणापमत्तो छहंपि विराहओ होइ ॥२७३ ॥ सुगमा । कथं पुनः कायानां षण्णामपि विराधकः, अत आह
NICOCCASSAGAR
दीप अनुक्रम [४५९]
Dancianarmera
~ 226~