SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४५५] .. "नियुक्ति: [२६७] + भाष्यं [१६५] + प्रक्षेपं [२२...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत LGANA गाथांक नि/भा/प्र ||१६५|| पुणणा तिज परेणं बहूणि वा घेत्तु एकई धुणइ । खोडणपमजणासु य संकियगणणं करि पमाई॥१६॥ (भा) 'धुनना' कम्पना 'त्रयाणां पुरिमाणां परत इति यदुक्तं तदेकवस्त्रापेक्षया, बहूनि वा गृहीत्वा वस्त्राणि 'एकीकृया योगपपेन 'धुनाति' प्रस्फोटयति । 'अणेगधुणण'त्ति भणिसं, "कुणइ पमाणे पमाय"ति भण्णा, तत्रा-खोबणफ्मजणासु ' खोटकेषु नवसु प्रमार्जनासु च नवसु प्रमादं करोति । "कुणइ पमाणे पमाय"ति गये, “संकिए गणणोवर्ग"वि भण्णइ, तत्राह-'संकियगहणं करि पमाई' शङ्किते सति गणनां करोति यः प्रमादी भवति, एवमियमित्थंभूता मत्खुपेक्षणा न कर्तव्येति स्थितं । किविशिष्टा पुनः कर्तच्या इति', भत आह अणूणाहरितपडिलेहा, अविवचासा तहेव य । पढम पयं पसस्थं, सेसाणि अ अप्पसंस्थाणि ॥२६८॥ ___ अन्यूनातिरिक्ता अविपर्यासेन प्रत्युपेक्षणा कर्सच्या, एभिश्च त्रिभिः पदैरष्टौ भङ्गाः सूचिताः तेषां चैषा स्थापनाएतेषां प्रथमं पदं प्रशस्त शेषाणि तु 'अप्रशस्तानि' अनादेयानि । इदानीं भाष्यकारः शुद्धाशुद्धप्रदर्शनायाह-|| नवि ऊणा नवि रित्ता अविवच्चासा उ पढमओ सुद्धो।सेसा होइ असुद्धा उवरिल्ला सस जेभंगा१६६(भा०)SIS नापि न्यूना नाप्यतिरिक्ता अविपर्यासेण च, अयं प्रथमो भगः शुद्धः, शेषं सुगर्म । इदानीं ये तेऽशुद्धाः सप्त | भङ्गका प्रदर्शितास्त एवं भवन्तिखोडपमजणवेलाउ चेव उणाहिमा मुणेया। अरुणावासग १ पुर्व २परोप्परं ३ पाणिपडिलेहा४॥२३९॥ खोटका यदि ऊना अधिका वा क्रियन्ते ततोऽशुद्धता भवति, प्रमार्जना च नवसवाया न्यूना अधिका वा दीप अनुक्रम [४५५] ~ 224~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy