________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४२०] » “नियुक्ति : [२५०] + भाष्यं [१४७...] + प्रक्षेपं [२२...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
क्षा नि.
प्रत गाथांक नि/भा/प्र ||२५०||
श्रीओघ- चार्योऽप्याह-क्रियत एव प्रथमालिका, किन्तु, त्रिषु स्थानेषु, कानि च तानि?, अत आह 'पुरिसे'त्ति 'पुरुषा' असहिष्णुः पुरुषोद तरुणानां नियुक्तिः यद्यसहिष्णुस्ततः करोति, काले-उष्णकालादी, यद्युष्णकालस्सतः करोति, 'खवण'ति कदाचित्क्षपको भवति अक्षपको वा. परनामेभि द्रोणीया
यदि क्षपकस्ततः करोति, एवमेतेषु त्रिषु स्थानकेषु प्रथमालिकां करोति, क करोति !, आचार्योऽष्यनेनैव वाक्येनोत्तरं ४ वृत्तिः
+२४८-२५० दिदाति, कथं वा करोति?, अत आह-'पतिरिके जयण'त्ति प्रतिरिक्ते-एकान्ते यतनया करोति, पुनरप्याह परः-आचार्यादीनां दा २४८
भा.१४८ ॥१०॥
तेन तद्भक्तं संसृष्टं कृतं भवति, आचार्योऽप्यनेनैव वाक्येनोत्तरं ददाति-पतिरिक्जयणसंसई' एकान्ते यतनयाऽसंसृष्टं च यथा भवति तथा प्रथमालियंति-मात्रके प्रथममाकृष्य भुङ्क्ते हस्तेन वा द्वितीयहस्ते कृत्वा, अकारप्रश्लेष आचार्यवाक्ये द्रष्टव्यः । इदानीमेतामेव गाथा भाष्यकारः प्रतिपदं व्याख्यानयनाह, तत्र प्रथमावयवव्याचिख्यासुराह
चोयगवयणं अप्पाणुकंपिओ ते अभे परिचत्ता । आयरियणुकंपाए परलोए इह पसंसणपा ॥१४८॥(भा०) ४ चोदकस्य वचनं, किं तद् , आत्मैवैवमनुकम्पित आचार्येण, ते च भवता परित्यक्ता भवन्ति । आचार्योऽप्याह-आचादर्यानुकम्पया परलोको भवति, इहलोके च प्रशंसा भवति । 'अणुकंपा आयरियाई' वक्खाणिों, इदानीं "दोस"त्ति
व्याख्यानयन्नाहएवंपि अपरिचत्ता काले खवणे अ असहपुरिसे य। कालो गिम्हो उभषे खमगो वा पढमबिइपहि॥१४९॥(भा०)13|| चोदकः पुनरप्याह-एवमपि ते परित्यक्ता एव, यतः क्षुधादिना वाध्यन्ते, आचार्योऽष्याह-'काले'त्ति काले-उष्णकाले
॥१०॥ करोति 'खवण'त्ति क्षपको यदि भवति ततः स करोति प्रथमालिकामसहिष्णुश्च पुरुषो यदि भवति ततः स करोति
दीप अनुक्रम [४२०]
~ 209~