SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४०९] → नियुक्ति: [२३९...] + भाष्यं [१४५] + प्रक्षेपं [२२...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१४५|| मन्येषां च ददति स्वयमेव च भक्षयन्ति, एवमेव तरुणा अपि आत्मपरयोहितमावहन्तीति आत्मपरहितावहासरुणा एवं तरुणानां क्षीरदध्यादीनां लम्भः शीघ्रतरं चागमनं 'पहरिकेति प्रचुरतरं लभन्ते, उद्गमादयश्च दोषाः परित्यक्ता भवन्ति, तथाऽनुकम्पिताश्चेतरे-बालादयो भवन्तीति । उक्तः कुनबदरीदृष्टान्तः, इदानी “आपुच्छिऊण गमण"ति व्याख्यानयन्नाह आपुच्छिम उम्गाहिअ अण्णं गामं वयं तु बच्चामो । अण्णं च अपजते होंति अपुच्छे इमे दोसा॥१४६॥(भा) | आपृच्च्च गुरुमुद्राहितपात्रका एवं भणन्ति, यदुत अन्य ग्रामं वयं प्रजामः, अण्णं च अपज्जत्तेति यदि तस्मिन् प्रामे पर्याप्त्या न भविष्यति ततस्तस्मादपि प्रामादन्यं ग्रामं गमिष्यामः । “आपुच्छिऊण गमण"न्ति भणिय, इदाणिं "दोसा य| इमे अणापुच्छि"त्ति व्याख्यानयन्नाह, दोषा एतेऽनापृच्च गतानां भवन्ति, के च ते दोषाः १ (तान्)व्याख्यानयन्नाहतेणाएसगिलाणे सावय इत्थी नपुंसमुच्छा य । आयरिअबालवुड्डा सेहा खमगा प परिचत्ता ॥ १४७॥(भा०) | कदाचिदन्यनामान्तराले प्रजतां स्तेना भवन्ति, ततश्च तहणे(तत्र गमने)उपधिशरीरापहरणं भवन्ति, आचार्योऽप्यकथितो न जानाति कया दिशा गता। इति, ततश्च दुःखेनान्वेषणं करोति । अथवा आपसः-पाघूर्णक आयातः, ते चाना गताः, ते य आयरिया एवं भर्णता जहा पाहुणयस्स बट्टावेह, अहवा गिलाणस्स पाओगं गेण्हह, अहवा अंतराले साच-18 है याणि अस्थि तेहिं भक्खियाणि होति, अहवा तत्थ गामे इत्थिदोसा नपुंसगदोसा वा, अहवा मुच्छाए पडेजा ताहे न नजइ, अपुच्छिए कयराए दिसाए गयत्ति न नजति । ततश्चानापृच्छय गच्छता बालवृद्धसेहक्षपकाः परित्यक्का भवन्ति, दीप अनुक्रम [४०९] | आपृच्छनं एवं गमनं विधि: ~ 204~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy