SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२६६] → “नियुक्ति: [१७४] + भाष्यं [७८..] + प्रक्षेपं [१३...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१७४|| श्रीओघ- पवज सावओ वा दसण भहो जहण्णय वसहिं । जोगमि वट्टमाणे अमुगं घेलं गमिस्सामो ॥१७४॥ गच्छता नियुक्तिः सोऽपि सागारिको धर्मकथां श्रुत्वा एवंविधो भवति-प्रव्रज्यां प्रतिपद्यते श्रावको वा भवति दर्शनधरो वा भवति द्रोणीया | बोधन भद्रको वा भवति, सर्वथा जघन्यतो वसतिमात्रमवश्यं ददाति । पुनश्च धर्मकथां कृत्वाऽऽचार्या एवं युवते यदुत 'योगे वृत्तिः वर्तमाने' योऽसी योगो गमनाय मां प्रेरयति तस्मिन् वर्तमाने-भवति सति अमुकवेलायां गमिष्याम इति । इदानी ते||१७४ वि|विकालवेलायां कथयित्वा प्रत्युषसि ब्रजन्ति, किं कृत्वेत्यत आह हाररीतिः नि. १७५ | तदुभय सुत्तं पडिलेहणा य उग्गयमणुग्गए वावि । पडिछाहिगरणतेणे नढे खरगूड संगारो ॥ १७५ ।। 'तदुभय' सूत्रपौरुषीमर्थपौरुषी च कृत्वा ब्रजन्ति, 'सुत्तति सूत्रपौरुषी वा कृत्वा व्रजन्ति, अथ दूरतरं क्षेत्रं भवति ततः तपादोनप्रहर एव पात्रप्रतिलेखनामकृत्वा ब्रजन्ति, 'उग्गय'त्ति उद्गतमात्र एव वा सूर्ये गच्छन्ति, 'अणुग्गय'त्ति अनुगते *वा सूर्ये रात्रावेव गच्छन्ति, 'पडिच्छति ते साधवस्तस्माद्विनिर्गताः परस्परं प्रतीक्षन्ते, 'अधिकरण'त्ति अथ ते साधबो न प्रतीक्षन्ते ततो मार्गमजानानाः परस्परतः पूत्कुर्वन्ति, तेन च पूत्कृतेन लोको विबुध्यते, ततश्चाधिकरणं भवति, 'तेण'त्ति |स्तेनका वा विबुद्धाः सन्तो मोषणार्थ पश्चाद्जन्ति 'नहत्ति कदाचित्कश्चिन्नश्यति, ततश्च प्रदोष एव सङ्कारः क्रियते, अमु-18 कत्र विश्रमणं करिष्यामः अमुकत्र भिक्षाममुकत्र वसतिमिति, ततश्च रात्री गच्छन्द्रिः सङ्केतः क्रियते । 'खरगूहे'त्ति कश्चित्त खरगूडप्रायो भवति, स इदं ब्रूते-यदुत साधूनां रात्री न युज्यत एवं गन्तुं, पुनः स आस्ते, ततश्च 'संगारो'त्ति सङ्केत खग्गू-11 दीप अनुक्रम [२६६] ~ 149~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy