SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२४७] → “नियुक्ति: [१५६] + भाष्यं [७८..] + प्रक्षेपं [१२...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: नियुक्तिः प्रत गाथांक नि/भा/प्र ||१५६|| श्रीओघ- प्यामः, ततश्च कदाचिदन्यत्क्षेत्रं न परिशुद्ध्यति ततश्च पुनस्तत्रागच्छतां दोषोऽनृतजनितः। 'अण्णपहेण ति ते हि क्षेत्रप्रत्युपेक्षका संकीर्ण गुरुसमीपमागच्छन्तोऽन्येन मार्गणागच्छन्ति, कदाचित्स शोभनतरो भवेत् , 'अगुणंत त्ति सूत्रपौरुषीमकुर्वन्तः प्रयान्ति, द्रोणीया मा भून्नित्यवासो गुरोरिति, किं कारण ?, यतस्तेषां विश्रब्धमागच्छतां मासकल्पोऽधिको भवति, ततश्च नित्यवासो गुरोरिति वृत्तिः नि. १५५ | गंतूण गुरुसमीवं आलोएत्ता कहेंति खेत्तगुणा । न य सेसकहण मा होज संखडं रति साहति ॥१५७॥ १५६. ॥ ७० ॥ Gआचार्याया | गत्वा गुरुसमीपं आलोचयित्वा ईर्यापथिकातिचारं कथयन्त्याचार्याय क्षेत्रगुणान् । 'न य सेसकहणं ति न च शेषसाधुभ्यः | लोचना दा क्षेत्रगुणान् कथयन्ति । किं कारणम् ?-'मा होज संखड' मा भवेत् स्वक्षेत्रपक्षपातजनिता राटिरिति, तस्मात् 'रति साहे-14नि. १५७ति'त्ति रात्री मिलितानां सर्वेषां साधूनां क्षेत्रगुणान् कथयन्ति । ते च गत्वा एतत्कथयन्ति १५९ VIपढमा नत्थि पढमा तत्थ उ घयखीरकरदहिलंभो।बिइयाए विह तायाए दोवि तेसिं च धुवलंभो ॥१५८॥1 ओहासिअधुवलंभो पाउग्गाणं चउत्थिए नियमा । इहरावि जहिच्छाए तिकालजोगं च सवेसिं ॥ १५९ ॥ __ 'प्रथमायाँ' पूर्वस्यां दिशि नास्ति प्रथमा-नास्ति सूत्रपौरुषीत्यर्थः, किन्तु तत्र घृतक्षीरकूरदधिलाभोऽस्ति, अन्ये वन्यस्यां | दिशि कथयन्ति, द्वितीयायां दिशि नास्ति द्वितीया-नास्त्यर्थपौरुषी, यतस्तत्र द्वितीयायां पौरुष्यामेव भोजनं, घृतादिवस्तु ॥७०॥ लभ्यत एव, ततिआए दोवित्ति तृतीयायां दिशि द्वे अपि सूत्रार्थपौरुष्यौ विद्यते 'तेसिं च धुव लंभो'त्ति तेषां घृतादीनां नि| चितं लाभः ॥ 'ओभासिअधुवलंभो त्ति प्रार्थितस्य ध्रुवो लाभः, केषां -प्रायोग्यानां घृतादीनाम् 'चउत्थीए' चतुर्थ्यां दिशि 8| दीप अनुक्रम [२४७] ~143~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy