SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ॥१४५|| दीप अनुक्रम [२२५] “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [२२५] → मुनि दीपरत्नसागरेण संकलित श्रीओष- * निर्युक्तिः द्रोणीया वृत्तिः क्षेत्रं त्रिधा कृत्वा - त्रिभिर्भागैर्विभज्य एको विभागः प्रत्युपस्येव हिण्क्यते, अपरो मध्याह्ने हिण्ड्यते, अपरोऽपराहे, एवं ते भिक्षामटन्ति । 'दोसीणे नीणियंमि उ वदंति' 'दोसीणे' पर्युषिते आहारे निस्सारिते सति वदन्ति- 'अण्णो लद्धो बहुओ' अन्य आहारो लब्धः प्रचुरः, ततश्च 'थोवं दे'त्ति 'स्तोकं ददस्व' स्वल्पं प्रयच्छ, 'मा य रूसेज्जत्ति मा वा रोषं ग्रहीष्य22 स्यनादरजनितम् एतच्चासौ परीक्षार्थी करोति, किमयं लोको दानशीलो ? न वेति । ॥ ६७ ॥ ४ ८० “निर्युक्तिः [१४५ ] + भाष्यं [ ७५ ] + प्रक्षेपं [४...]" आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः अहव ण दोसीणं चिअ जायामो देहि दहि घयं खीरं । खीरे घयगुलपेजा धोवं थोवं च सवत्थ ॥ १४६ ॥ अथवा एतदसौ साधुर्ब्रवीति न वयं दोसीणं चिअ याचयामः, किन्तु दधि याचयामः, तथा क्षीरं याचयामः, तथा क्षीरे लब्धे सति गुढं घृतं पेयां ददस्व । 'सर्वत्र' सर्वेषु कुलेषु स्तोकं २ गृह्णन्ति ते साधवः, एवं तावत्प्रत्युपसि भिक्षाटनं कुर्वन्ति । अधुना मध्याहाटनविधिरुच्यते महि परभिक्खं परिताविअपिज्जजूसपयकदिअं । ओभट्टमणो भई लब्भइ जं जत्थ पाउग्गं ॥ १४७ ॥ मध्याह्ने प्रचुरा भिक्षा लभ्यते 'परिताविय'त्ति परितलितं सुकुमारिकादि, तथा पेया लभ्यते, जूषः पाटलादेः, [ पटोलादेः ] तथा पयः कथितं 'ओहमणोभडं उन्भति' प्रार्थितमप्रार्थितं वा लभ्यते 'जं जत्थ' 'यद्' यद्वस्तु 'यत्र' क्षेत्रे 'प्रायोग्यं' इष्टं तदित्थंभूतं क्षेत्रं प्रधानमिति । इदानीमपराह्णे भिक्षावेलां प्रतिपादयन्नाह - चरिमे परितावियपेज्जजूस आएस अतरणट्टाए । एकेगसंजुतं भत्तङ्कं एकमेकरस ॥ १४८ ॥ 'चरिमे' चरमपौरुप्यामदन्ति, तत्र च परितलितानि पेया यूपश्च यदि लभ्यते ततः 'आएस'त्ति प्राघूर्णकः 'अतरण' त्ति Education Internation For Park Use Only ~ 137~ द्रव्यादिप्रत्युपेक्षणा भा. ७५ नि. १४४ १४८ ॥ ६७ ॥
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy