SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ॥७९॥ दीप अनुक्रम [२१५] श्रीओषनिर्युक्तिः द्रोणीया वृत्तिः ॥ ६५ ॥ Eticati “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) "निर्युक्तिः [ १४०...] + भाष्यं [७१] + प्रक्षेपं [४...]" ८० आगमसूत्र [४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः मूलं [२१५] • → मुनि दीपरत्नसागरेण संकलित तुरंतो अण पेहे पंथं पाढद्विओ न चिर हिंडे । विगई पडिसेहेइ तम्हा जोगिं न पेसेज्जा ॥ ७१ ॥ ( भा० ) त्वरमाणः सन्न प्रत्युपेक्षते पन्थानं, तथा पाठार्थी सन्न चिरं भिक्षां हिण्डते, तथा लभ्यमाना विकृती:- दध्यादिकाः प्रतिपेधयति, तस्माद्योगिनं न प्रेषयेत् । दारं वृषभोऽपि न प्रेषणीयो यत एते दोषा भवन्तिठवणकुलाणि न साहे सिद्धाणि न देंति जा विराहणया। परितावण अणुकंपण तिन्ह समत्यो भवे खमगो७२ भा० वृषभो हि प्रेष्यमाणः कदाचिद्वपा स्थापनाकुलानि 'न साहे'त्ति न कथयति, अथवा 'सिद्वाणि न देंति' त्ति कथितान्यपि तानि स्थापनाकुलानि न ददति अन्यस्य, तस्यैव तानि परिचितानि, 'जा विराहणय'त्ति ततश्च स्थापनाकुलेषु अलभ्यमानेषु या विराधना ग्लानादीनां सा सर्वा आचार्यस्य दोषेण कृता भवति । दारं । अथ क्षपकोऽपि न प्रेष्यते, यतः परितापना- दुःखासिका आतपादिना भवति क्षपकस्य, 'अणुकंपण'त्ति अनुकम्पया वा लोकः क्षपकस्यैव ददाति, नाम्यस्य, तथा 'तिण्डुऽसमत्थो भवे खमओ' त्रयो वारा यद्भिक्षाटनं तस्य-वारत्रयाटनस्यासमर्थः क्षपकः । द्वारम् । यदा तु पुनः प्रेषणा न भवन्ति, - एए चैव हवेजा पडिलोमेणं तु पेसए विहिणा । अविही पेसिजंते ते चैव तहिं तु पडिलोमं ॥ १४१ ॥ एत एव बालादयो भवेयुस्तदा किं कर्त्तव्यमित्याह- 'पडिलोमेणं तु पेसए विहिणा' अनुलोमः-उत्सर्गस्तद्विपरीतः प्रतिलोमःअपवादस्तं प्रतिलोमं-अपवादमङ्गीकृत्य एतानेव बालादीन् प्रेषयेत्, कथम् ? - 'विधिना' यतनया - वक्ष्यमाणया । यदा पुनस्त एव बालादयोऽविधिना प्रेष्यन्ते तदाऽविधिना प्रेष्यमाणेषु त एव दोषाः क १, 'तहिं तु' 'तस्मिन्' क्षेत्रे प्रेष्यमा For Parts Use One ~ 133~ चालादेरप्रेपणं भा. ६९-७२ अगीतार्था देरपि प्रेषणं नि. १४१ ।। ६५ ।। rary org
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy