SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||९४|| दीप अनुक्रम [१४९ ] Jan Educator “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) → मूलं [ १४९ ] मुनि दीपरत्नसागरेण संकलित “निर्युक्तिः [ ९४] + भाष्यं [५१] + प्रक्षेपं [३...]" ८० आगमसूत्र [४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः समुद्दिशतीति । इयं तावन्निर्युक्तिगाथा, एतामेव भाष्यकारः प्रतिपदं व्याख्यानयति, तत्र चोबकाक्षेपपरिहारद्वारेण प्रवेशविधिरुक्तः, इदानीं बहिस्तिष्ठतोऽधिकतरदोषप्रतिपादनायाह फेडेज व सह कालं संखडि घेतूण वा पए गच्छे । सुष्णघराइपलोअण चेइअ आलोयणाऽबाहं ॥ ५२॥ भा०) स हि तत्र बहिर्व्यवस्थितः किं कुर्यादत आह- 'फेडेज्ज व सह कालं' अपनयेत् 'सति'त्ति विद्यमानं भिक्षाकालम्, एतदुक्तं भवति ग्रामे प्रहरमात्र एव भिक्षावेला भवति, तत्र च व्यवस्थितः साधुस्तां भिक्षावेलामपनयति, 'संखडित्ति कदाचित्तत्रान्यस्मिन् दिवसे सङ्घडिरासीत्, तदुद्धरितं च पर्युषितभक्तं प्रत्यूषस्येव भक्षितं गृहस्थैरतोऽसौ साधुर्बहिर्व्यवस्थितस्तस्य भ्रष्ट इति, 'घेत्तृण वा पए गच्छेत्ति गृहीत्वा वा यत्तत्र राजं पक्कं वा तत्प्रागेव श्रावको गृहीत्वा ग्रामान्तरं गतः, ततश्चासौ साधुस्तस्य भ्रष्ट इति अत एतद्दोषभयात्प्रवेष्टव्यम् । प्रविशतश्च को विधिरित्यत आह-'सुण्णघरादिपलोयण' प्रविशश्वासौ साधुः शून्यगृहादिप्रलोकनं करोति, कदाचित्तत्र भुजिक्रियां करोति, प्रविष्टश्च श्रावकगृहे 'चेइय'त्ति चैत्यवन्दनं करोति 'आलोयण'त्ति आलोचनां श्रावकाय ददाति यदुताहमाचार्येण कारणवशादेकाकी प्रहित इति, 'अबाहित्ति न काचिद्वाधा शीलव्रतेषु भवतामित्येवं पृच्छति । तत्र च प्रविष्टो भिक्षादोषान् कथयन्नाह | उग्गम एसणकहणं न किंचि करणिज अम्ह विहिदाणं । कस्सट्टा आरंभो तुज्झेसो ? पाहुणा डिंभा॥५३॥ भा०) मदोषाणाम् आधाकर्मादिदोषाणां कथनं एषणादोषाणां च कथनं, ततश्च आरम्भं दृष्ट्वा एतच्च ब्रवीति नास्मदर्थे किञ्चित्कर्त्तव्य आहारविधिः किन्त्वस्माकं विधिदानं क्रियते, तथा चोक्तं- “बिहिगहिअं विहिदिष्णं दोपि बहुष्फलं जहा होति" । For Parts Only ~ 104~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy