________________
आगम
(३९)
“महानिशीथ” - छेदसूत्र-६ (मूल) अध्ययन [८/चूलिका-२], -------- उद्देशक -, ------- मूलं [२] +गाथा:||१४|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूलं
गाथा
||१४||
एणेच समुदासियं तपखणा परचकर्ण रायहाणी, समुबाइए गं सन्नबाबुबए णिसिपकरवालकुंतविष्फुरतचकाइपहरणाडोमचग्गपाणी हहणणरापभीसणा पर्समरसंघहादिण्णपिट्टी जीतकरे जलवलपरकमेण महाबले परवले जोहे. एयाक्सरम्हि य कुमारसचालय निचडिकर्ण विद्वपचए मरणभयाउलताए अमणियकुलकमपरिसपा विपनासे.रिसिमे. कमासात्ताणं सपरिगरे पणड्ढे से गं नरपरिद, एल्यंतरमि विविध गोयमा! नेण कुमारेणं-जहा गं नो सरिस कुलकमेऽम्हागंज पहिरापिजड, जो गं तु पहरिया मए करसारिणे अ. हिंसालक्सणधर्म बियाणमाणेणं कपपाणाइयायपमसाणेणं च, ता किंकरमिज. सागारे भत्तपाणाईर्ण पचरखाने अहवा गं करेमि', जओ बिडे गं ताव मए दिट्ठीमिनकसीलस्स गाममहगेगापि एमहतसविहाणगे, ता संपर्य सीलसावि एवं परिक्खं करेमिति चितिऊर्ग भणिउमादत्ते गं मोयमा से कुमारे जहा पंजा अहयं वायामिनेणापि कुसीलो तागं मा णीहरजाह अक्सयतण खेमेणं एवाए रायहाणीए, जहाणे मनोवाकायतिएणं सापयारेहि सीलकलिओनामा बहेजा ममोपरि इमे सनिसिए दारणे जीतकर पहर. पणिहाए, गमो२ अरहंताणति मणिकर्ण जायण पवरतोरणदुवारेण चलचवलगाई जाउमारतो, जाप पडिकमे थे भूमिमा वाचन हताविर्य कापडिगवेसेणं गच्ड एस नरवत् । सिकाऊणं सरह हण इन मर मरति भणमाक्सित्तकरचालादिपहरणेहिं पचरवलजोहेहि, जाव समुदाइए अन भीसणे जीयतको परबलजोहे अविसअपवाभी- TM बतायमदीपमाणसेर्ण गोषमा भणिय कुमारणं-जहाणं मो मो इद्रपुरिसा ! ममोपरि ह एरिसेणं घोरतामसभावेण अन्तिए, असईपि सहमसायसंचियपुणपणारे एस अहं. से तुम्ह पडिसन अमुगो गरवती, मा पुणो भणियासु जहाणं निलुको अम्हाणं भएणं, ता पहरेजासु जह अस्थि परिवति, जातिय भणे ताप गंतवणं पेष भिए ते सो गोयमा ! परवलजोहे सीलाहिद्वियत्ताए लियसापि अलंपणिजाए तस्स भारतीए, जाए व निबलदेहे. नो यणं घसनि मुछिऊगं मिचिढ़े गिवहिए परगिवढे से कुमार, एयारसरम्ही उगोयमा ! तेण परिवाहमेणं गुहियमायापिणा पुने धीरे सात्याची समत्वे सबलीयनमंने धीरे भीरु वियक्रमणे मुस्से सूरे कायर बटरे चाणक्के बहुपवंचमारिए संधिविग्गहिए निउने छहारे पुरिसे जहाणं भो भो (गिण्देहरियं रायहाणीए बजिवनीलससिसूरकतादीए पवरमगिरवणरासीए हेमन्तुणतषणीयजपूणयसुवक्षभारतक्खाणं,किंबहुणा?. विसुदबहुजचमोनियविरमसारिलक्सपरिपुषस कोसस्स चाउरंगस्स(य)बलम्स, विसेसओ तस्स सुगहिवनामगहस्स पुरिससहिस्स सीलसुदस्स कुमारपरस्सेनिपानिमाणेह जेणाहं नियुजो भवेयं, लाहे नस्वइगो पणामं काऊण गोयमा ! गए ते निउत्नपुरिसे जायणं नुरिय चलचवालजाणकमपवणवेगेहि गं आकहिऊर्ग जचतुरंगमेहिं निजगिरिकदरदेसपारिकाओ खण पत्ले रायहाणि, रिहो व तेहि नामवाहिणभुयाए पाठवेहिं बयणसिरोव्हे विलुपमाणो कुमारो, तस्स य पुरजो सुक(ब)लाभरणणेवत्या दसदिसासु उजायमाणी जयजयसदमंगलमूहला स्वहरणवानहोभयकरकमलपिसपंजली देवया, च ददन विम्वभूयमगे लिप्पकम्मणिम्मपिए(ठिए), एवापसरहिउ गोयमा! सहरिसरामंचचपलायसराए णमो अरहताति समुचरिऊण मणिरे गयमडियाए परयणदेवयाए से कुमारे-तंजहा 'जो दल मुद्विपहरेहि मंदर घरद करयले यमुहं । सहोदहीणवि जल आयरिसह एकघोडेण ॥१३॥ टाले सग्गाउ हरि कुणा सिवं तिहुयणसपि सणेणं । अक्वडियसीला कुत्तोऽविण सो पहुपेजा ॥४॥ अहवा सोचिय जाजोगणिनए तिहुयणस्सविस बंदो। पुरिसो व महिलिया वा कुमार जो न खंडए सीलं ॥५॥ परमपवितं सप्पुरिससेवियं सयलपावनिम्महण। सबुतमसोक्सनिहिं सत्तरसपिई जयह सील ॥ ६॥ विभागिऊर्ण गोषमा! मत्ति मुका कुमारस्सोपरि कुसुमबुद्धि पवयणदेवयाए, पुणोऽपि भणिउमादत्ता देण्या-जहा 'देवस्स देति दोसे पर्वचिया अत्तमो सकस्मेहिणणेसु ठचिंतापं सुहाई मुदाए जोएंति॥१७॥मायभावपत्ती समदरिसी सबलोयपीसासो । निश्सेनयपरियनं दिशो न करे सं दोए ॥८॥ता पुज्झिाऊण सबुत्तमं जगा सीलगुणमहिवदीयं । तामसभा चिया कुमारवयपंकयं णमह ॥१९॥ सि भणिऊणं असणं गया देवया इति, ने उहापुरिसे लहू साहियं तेहिं नरवहणो, तओ आगओ बहुविकल्पकालोलमालाहिं गं आऊरिजमाणहिययसागरो हरिसविसायक्सेहिं भीउड (ह)या नत्यचकियहियो सणियं गुज्झामुरंगखडकियादारे पंतसागतो महया कोउहलेणं, कुमारदसणुवंटिओ य तमुरेस, विठ्ठो य नेणं सो सुगहिवणामधेजो महायसो महा सतो महाणुनापी कुमारमहरिसी, अपश्चिाइमहोहीपचएणं साहेमाणो संखाइयाइभचाहय एक्खमुह सम्मसाइलंभ संसारसहावं कम्मचहितीविमोक्समहिसालसणमणगारे वय. बंध परादीणं सहगिसमो सोहम्माहिवाहपरिउपरिपंदुरायचत्तो, नाहे य नमविद्वपुरमच्छेग बम पडिबुडो सपरिणाहो पाहओ य गोषमा! सोराया पाचकाहिबईवि, एत्वंतरमि पहयमुस्सरगंभीरगहीरइंदुभिनियोसपुरे समुह चाउशिहदेवनिकाएणं, संजडा'कम्यगंठिमुसभूरण, जय परमेट्टिमहायस। जय जय जयाहि चारिसदसणणाणसमणिय: ॥२०॥ सचिव जणणी जगे एका, पंदणीया सगे २ । जीसे मंदरगिरिगाओ, उपरे पुण्डो तुम महामुणि॥२१॥ ति मणिऊर्ण विमुंचमाणे सुरमिकुसुमवृद्धि भत्तिमरनिम्मरे विख्यकरकमलं. १७१ महानिधियोदसूत्र, जन्म -<
अनि दीपरत्नसागर
दीप
अनुक्रम [१५००
~60~