SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आगम (३९) “महानिशीथ" - छेदसूत्र-६ (मूल) अध्ययन [८/चूलिका-२], -------- उद्देशक [-], -------- मूलं [२] +गाथा:||१२...|| ------ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूलं abit-4 k गाथा ||१२|| ताए एतस्स तु असरिसनामस्स णिम्मलजलकित्तीमारियभुषणोयरस्स कुलस्स संपणं काह, जेण मलिणीभवेजा सधमविकुल अम्हामति, तओ गोषमा चितिय तेग गरयाणा. जहा गं अहो घमोई जस्स अपुत्तस्साविय एरिसा या अहो विवेगं वालियाए अहो बुदी अहो पना अहो रगं अहो कुसकलंकभीरुयत्तर्ण अहो सणे खणे बंदणीया एसा जीए एमहन्ते गुणे ता जाच गं मकर मेहे परिवसे एसा ताच णं महामहंते मम सेए, जहादिहाए संभरियाए संलावियाए पेच सुमीयए मीए, ता अपुत्तस्स म एसा पेच पुत्लताडत्ति चिविऊणं मणिया गोयमा ! सा तेण नरवडणा- जहा णं न एसो कुलकमी जम्हाणं यच्छे ! जं कट्ठारोहण कीरइत्ति, ता तुर्म सीलचारिनं परिवालेमाणी दाणं देमु जहिष्छाए कुणसुस पोसहोचवासाई विसेसेण तु जीवदय, एवं रज तुजाति, ना गं गोयमा ! जणगेर्ण एवं भणिया ठिया सा समप्पिया य कंचुईणं अंतेउस्स्स पायर्ण, एवं परतण कालसमए तो मं कालगए से नरिवे, अन्नया संजुजिऊर्ण महामईहिं णं मंतीहिं को तीए बालाए रायाभिसे ओ. एवं च गोषमा ! दियहे दियहे देह अत्याण, अन्नया नस्य गं बहुवचमहः तद्विगकप्पडिगचउरवियफ्लगमंतिमहतगादपुरिससपसंकुलमत्याणमंडवमझमि सीहासणोवविद्वाए कम्पपरिणामसेणं सरागाडिलासाए परसूए निज्झाए नीए सत्रुतमरुवजोगलावणसिरीसंपओक्नेए भावियजीवाइपयस्ये एगे कुमारवरे, मुणियं च तेण गोयमा कुमारेणं-जहा हा हा मर्म पेच्छिय गया एसा पराई घोरपयारमगंतस्त्वदायगं पायालं.ता अहमोऽहं जस्स णं एरिस पोग्गलसमुदाए तणू रागर्जतं, किं मए जीविएण?, दे सिग्यं करेमि अहं इमस्त गं पापसरीरस्स संथारं, अभुडेमि गं सुदुर पच्छित, जाप णं काऊण सपलसंगपरिचाय समणु मिसयलपावनिदलण अनगारवर्मा, सिदिलीकरेमि णं अणेगमवंतरविद मुनिमोक्स पावर्षणसंपाए, चिनिजी अपरिचयस्स जीवतोगस जस्स एरिसे अणण्ययसे इंदियगामे अहो अदिहपरलोगपचवायया लोगस्स अहो एकजम्माभिणिचिडचित्तया अहो अविष्णायकवाकजया अहो निम्मेरया अहो निप्परिहासया अहो परिचतलजया हा हा हा न जुत्तमम्हाणं खणमपि विलंबिउ एवं एरिसे सुसियारसजपावागमे देसे. हा हा हा पहारिए! अहन्नेणं कम्मदरासी जमहरिब एकए रायकलवालियाए इमेणे कुट्ठपावसरीररूरपरिदसणेणं णय रागाहिलासे, परिचिबाण इमे चिसए ताजो मेहामि पाजति चिंतिऊणं भणियं गोयमा ! तेणं कुमारघरेणं, जहाणं संतमरिसियं णीलार्च तिमिहतिविहेण तिगरणसुदीए सास अत्याणमंदवरावउलपुरजणस्सेति भणिऊणं विणिगो रापटलाओ. पनी य निययावास, तत्य गहिय पत्थपणे, दोसंडीका बासिय | केणावलीत्तरंगमउर्य सुकुमालवन्य परिहिएणं अबफलगे गहिएणं वाहिणहत्येणं मुयमजणहियए इस सरलवित्तलपसंदे, नओ काऊणं तिहुयणेकगुरुणं अरहताणं भगवंताणं जगप्परा धम्मतिथंकराण जनविहिणाभिसंथवर्ग बंदणं, से गं चलचलगई पत्ते गं गोयमा ! पूरं देसतरं से कुमारे जागणे हिरणकरसी नाम राबहानी, वीए राबहानीए धम्मायरिपाण गुणविसिटाणं पत्ति अग्रेसमाणे बिति पयत्ते से कुमारे जहा णं जाय गंगा के मुग पिसि धम्मायरिए मए समुचलदे ताविहई चेष मएवि चिट्ठियां, सो गयाणि कइसपाणि दियहाणि, भयामिण एस परदेशपिक्सायकित्ती परवरिंद, एवं च मंविऊणं जाव णं दिडो राया, कयं च काय, सम्माणियो य परणाहणं, पडिमिया सेमा, अभया लया. पसरेणं पुट्ठो सो कुमारो गोयमा! तेणं नरखइना-जहाभो मोमहासत्ता ! कस्स नामालेकिएएस तुझं हत्यमि चिरायए मुहारयणो'. को वाले सेवियो एवइयं काल, केवा - बमाणए कए वह सामिणत्ति, कुमारणं भणियं-अहानं जस्स नामालकिए गं इसे मुदाय से गं मए सेविए एवइयं कालं, जेणं मे सेविए एवइयं फालं नस्स नामालंकिए गंE इमे मुहारयणे, तबो नरवाणा भणियं-जहाणं कि तस्स सदकरगति, कुमारणं भणिय-नाहं अजिमिएवं तस्स चक्खुकुसीलाहम्मसान सहकरणं समुचारेमि, नओ प्रख्या भ-2 णियं-जहा णं भो भो महासत्त ! केस एसो चनसुकुसीलो भाणे ? कि वा गं अजिमिएहिं तस्सरकरण नो समुचारियए' कुमारेण नणियं-जहाणे चाकसीलोति सहाए, पातोहितो जड कहा(दादरहवं विद्वपवयं होही वो पुण पीसत्यो साहीहामि,जं पुण तस्स असिमिएहिं सदकरणं एवणं ण समुचारीयाए, जहाणं जा कहा(दाह अजिमिएहि वनस्स | पासफुसीलाहम्मसणामागहर्ष कीरए ताणं णस्थितमि दियहे संपत्ती पाणभोयणस्पत्ति, नाहे गोयमा ! परमविम्हिएन रन्ना कोउहतेग लह हमाराविया रसबई, उपविही भोषणर्मर बेराया सह कुमारणं असेसपरियणेणं च. (आगाविय) आहारसखंडखजयवियप्पं जाणाविहमाहारं. एवावसरमि मणियं नरवडणा-जहाणं भो भो महासत! मणसणीसको तुम संपर्य। तस्सणं नसुकुसीलस्सगंसदकरणं, कुमारर्ण मणियं-जहा नरनाह ! मणिहामिमुनुत्तरकालेणं, पारवहणाभभियं-जहाण मोमहासत्ता दाहिनकरबरिएणं करणं संपर्य व भगसु जे सजा एयाए कोडीए संठियाण केई विग्ये हवेजा नाचमम्हवि सुदिपचए संते पुरपुरस्सने तुजसागतीए अत्ताहियं समणुचिट्ठामो, तो गं गोषमा ! मणिय लेण कुमारेणं-जहा af एवं एवं अमुग सहकरणं तस्स चक्कुलीलाहम्मस्त दुईतर्पत्तलक्मणजनजायजन्मस्ससि, ता गोयमा ! जाच णं चेचवर्य समुहाचे से न कुमारपरे तावर्ग जणोहिपवित्ति११७० महानिशीचच्छेदमूर्व -C मुनिटीपरळसागर दीप अनुक्रम [१४९८] ~59~
SR No.004140
Book TitleAagam 39 MAHA NISHITH Moolam ev
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages66
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy