SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम (३४) "निशीथ” - छेदसूत्र-१ (मूलं) ---------- उद्देश: [२०] -------- -------- मूलं [२३] --------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३४], छेदसूत्र - [१] "निशीथ" मूलं प्रत सूत्राक [२३] पडिसेवित्ता आलोएजा अहावरा वीसइराइया आरोवणा आइमझावसाणे सअटुं सहेठं सकारणं अहीणमइरितं तेण परं सवीसइराइया दो मासा ।२३०पञ्चमासिय एवं चाउम्मा. सियं० एवं तेमासियं एवं दोमासियंक मासियाविक जाव सबीसराइया दो मासा।२४-२८००सवीसराइयं दोमासिय परिहारहाण पट्टविए अणगारे तेण परं दसराया तिषिण मासा ।२९१० सदसरायतेमासियं परिहारहाणं जाच तेण परं चत्तारि मासा ।३०० चाउम्मासियं परिहारहाणं जाव तेण परं सवीसराइया चत्तारि मासा ।३१५० सवीसराइयं चाउम्मासियं परिहार परं सदसराया पण मासा ।३२२० सदसरायं पशमासियं परिहारहाण जाव तेण पर उस्मासा।३३१. छम्मासियं परिहाखाणं पविए अणगारे अन्तरा मासियं परिहारट्टाणं पडिसेबित्ता आलोएजा अहावरा परिखया आरोषणा आइमझावसाणे सज९ सहेउँ सकारणं अहीणमइरित्तं तेण परं दिवड्ढो मासो ।३४० एवं पञ्चमासियं चाउम्मासियं तेमासिपं दोमासिय मासियं परिहारहाणं पट्टबिए अणगारे निवड्ढो मासो ॥३५-३९१० दिवड्डमासियं परिहारहाणं पट्टविए अणगारे अंतरा मासियं दो मासा ॥४०॥ दोमासियं परिहारहाणं पट्टबिए अणगारे अवाहना,एवं एनो पाले २ आरोवेयधो जाव छम्मासा पुण्णत्ति ।४१न्दोमालियं परिहारहाणं पट्टपिए जाव तेण परं अढाइना मासा ।४ार अड्वाइजमासियं परिहारहाणं पट्टपिए अणगारे तिणि मासा ।४२१७ तेमासियं परिहारहाणं पट्टबिए अणगारे अबुहा मासा । ४३१० अदृहमासियं परिहारहाणं पट्टविए अण गारे चनारि मासा ४४ा चाउस्मासियं परिहारट्टार्ण पट्टविए अणगारे अइढपश मासा ।४५/ अड्डषश्चमासियं परिहारहाणं पट्टबिए अणगारे पञ्च मासा।४६० पञ्चमासियं परिप्रहारहाणं पट्टविए अणगारे अखट्ठा मासा ।४1० अदछट्ठमासियं परिहारट्टाणं पदविए अणगारे छम्मासा ।४८०० दोमासियं परिहारहाणं पट्टविए अणगारे अन्तरा मासिय परिहारद्वाणं पडिसविना आलोएजा अहावरा परिवया आरोवणा जाव लेण परं अड्ढाइजा मासा।४९। अड्डाइजमासियं परिहारहाणं पदविए अणगारे अन्तरा दौमासियं परिहारहाणं पडिसेविना आलोएजा अहावरा वीसइराइया आरोषणा० तेण परं सपञ्चराया तिष्णि मासा ।५७ । सपारायं तेमासियं परिहारहाणं पट्टबिए अणगारे अन्तरा मासियं परिहारट्टार्ण पडिसेबित्ता आलोएना अहावरा पक्सिया आरोषणा जाप नेण परं सवीसहराया तिषिण मासा। ५१ । सवीसहरायं तेमासियं परिहारहाणं पहविए अणगारे अन्तरा होमासियं परिहारडाणं परिसेवित्ता आलाएना अहावरा वीसइराइया आरोवणा • लेण परं सदसराया चत्तारि मासा । ५२६ सदसराय चाउम्मासियं परिहारहाणं पट्टविए अणगारे अन्तरा मासिय परिहारहाणं पडिसेविना आलोएजा अहावरा पश्विया आरोवणा • तेण परं पञ्चूणा पञ्च मासा ।५३। पञ्चूर्ण पञ्चमासिय परिहारहाणं पदृषिए अणगारे अन्तरा दोमासियं परिहारहाणं पडिसेविना आनोएजा अहावरा वीसाराइया आरोषणा ० तेण परं अबछट्ठा मासा 1५४। अदई मासियं परिहारहाणं पट्टविए अगगारे अन्तरा मासिय परिहारहाणं पडिस. विना आलोएजा अहावरा पविश्वया आरोषणा लेग पर छम्मासा'३६९१५५ उपसंहारः ४२५॥ बीसिहावलोपेत्य कायां शिलोत्कीर्णसकलागमे आगममंदिरे श्रीनिशीथच्छेदसत्र? दीप अनुक्रम [१३९०] मुनिश्री दीपरत्नसागरेण पुन: संपादित: (आगमसूत्र ३४) "निशीथ” परिसमाप्त: ~16M
SR No.004134
Book TitleAagam 34 NISHITH Moolam ev
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages18
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nishith
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy