________________
आगम
(33)
प्रत
सूत्रांक
||५९५||
दीप
अनुक्रम [५९६ ]
“मरणसमाधि” - प्रकीर्णकसूत्र - १० ( मूलं + संस्कृतछाया) मूलं [५९५]--
मुनि दीपरत्नसागरेण संकलित ....
पइण्णय
दस १०
मरणस
माही
॥ १३७ ॥
..आगमसूत्र - [ ३३ ], प्रकीर्णकसूत्र [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया
अन्यत्वसंसारी
च
देहोषक्खरपरि भोगाइ दुक्खे य बहुसं ॥ ६९५ ।। १८३० || संबंधिबंधवन्ते सवे जीवा अणेगसो मज्झं । विविहवहवेरजणया दौसा सामी य मे आसी ॥ ५९६ ॥ १८३१ ॥ लोगसहावो घी धी जत्थ व माया मया हवइ घूया । पुतोऽवि य होइ पिया पियावि पुसणमुदेह ॥ ५९७ ॥ १८३२ ॥ जत्थ पियपुप्तगस्सवि माया ५ अशुभता * छाया भवंतरगयस्स । तुट्ठा खायह मंसं इतो किं कद्वयरमन्नं १ ।। ५९८ ।। १८३३ ॥ घी संसारो जहियं जुवाणओ परमरूवगठियओ। मरिऊण जायह किमी तस्थेव कलेवरे नियए ।। ५९९ ।। १८३४ | बहुसो अणुभूयाई अईयकालम्मि सक्खाई। पाविहिर पुणो दुक्खं न करेहिह जो जणो धम्मं ।। ६०० ।। १८३५ ।। ५ । धम्मेण विणा जिणदेसिएण नन्नत्थ अस्थि किंचि सुहं । ठाणं वा कर्ज वा सदेवमणुयासुरे लोए ।। ६०१ ॥ ।। १८३६ ।। अत्थं धम्मं कामं जाणि य कज्जाणि तिन्निमिच्छति । जं तत्थ धम्मकलं तं सुभमियराणि असु | देहोपस्करपरिभोगतया दुःखेषु च बहुषु ॥ ५९५ || सम्बन्धिबान्धवत्वे सर्वे जीवा अनेकशो मम । विविधवधवैरजनका दासाः खामि नञ्च मे आसन् ।। ५९६ ॥ लोकस्वभावं धिग् धिग् यत्र च माता मृता भवति दुहिता । पुत्रोऽपि च भवति पिता पिताऽपि पुत्रत्वमुपयाति ||५९७ || यत्र प्रियपुत्रस्यापि माता छायया भवान्तरगतस्य । तुष्टा खादति मांसं किमितोऽन्यत्कष्टकरम् ? ॥ ५९८ ।। धिक् संसारं यत्र युवा परमरूपगर्वितः । मृत्वा जायते कृमिस्तत्रैव कलेवरे निजके ।। ५९९ ।। बहुशो ऽनुभूतान्यतीतकाले सर्वदुःखानि । प्राप्स्यति पुनर्दुःखं न करिष्यति यो जनो धर्मम् ॥ ६०० ॥ धर्मेण विना जिनदेशिवेन नान्यत्रास्ति किञ्चित्सुखम् स्थानं वा कार्य वा सदेवमनु- * ॥ १३७ ॥ जासुरे लोके ।। ६०१ ।। अर्थ धर्मं कामं यानि च कार्याणि त्रीणि इच्छन्ति । यत्तत्र धर्मकार्यं तच्छुभमितरे अशुभे ।। ६०२ ।।
Far Pal Use Only
~87~
jyang