SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) -------------- मूलं [५८८]---------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||५८८|| सोअद अण्णजणं अन्नभवंतरगयं तु चालजणो। नवि सोयइ अप्पाणं किलिस्समाणं भवसमुदे ॥५८८॥ ॥१८२३॥ । अन्नं इमं सरीरं अन्नोऽहं बंधवाविमे अन्ने । एवं नाऊण खमं कसलस्स न तं खम काउं? ॥५८९॥1॥ 81॥१८२४॥ ४। हा! जह मोहियमहणा सुग्गामागं अजाणमाणेणं । भीमे भवकतारे सुचिरं भमियं भपकरम्मि|| ४॥ ५९० ॥ १८२५ ।। जोणिसयसहस्सेसु य असई जायं मयं वऽणेगासु । संजोगविप्पओगा पत्ता दुक्खाणि य यहूणि ॥ ५९१ ॥ १८२६ ॥ सग्गेसु य नरगेसु य माणुस्से तह तिरिक्खजोणीसुं । जायं मयं च बहुसो| संसारे संसरंतेणं ॥ ५९२ ॥ १८२७ ॥ निम्भवणावमाणणवहबंधणरुंधणा धणविणासो । णेगा य रोगदूसोगा पत्ता जाईसहस्सेसुं ॥ ५९३ ॥ १८२८ ॥ सो नत्थि इहोगांसो लोए वालग्गकोडिमित्तोऽवि । जम्म णमरणायाहा अणेगसो जत्थ न य पत्ता ॥ ५९४ ॥१८२९ ॥ सवाणि सबलोए रूवी दवाणि पत्तपुवाणि । दीप अनुक्रम [५८९] ।।५८८।। अन्यदिदं शरीरं अन्योऽहं वान्धवा अपीमेन्ये । एवं क्षमं ज्ञात्वा कुशलस्य तत्कर्तुं क्षमं न ॥५८९॥ हा! यथा मोहितमतिना | सुगतिमार्गमजानता । भीमे भवकान्तारे सुचिरं भ्रान्तं भवरे ॥ ५९॥ योनिशतसहस्रेषु चासकृत् जातं मृतं वाऽनेकासु जातिषु ।। संयोगविप्रयोगाः प्राप्ता दुःखानि च बहूनि ।। ५९१ ।। स्वर्गेषु च नरकेषु च मानुष्ये तथा तिर्यग्योनिषु । जातं मृतं च बहुम्नः संसारे | संसरता ।। ५९२ ।। निर्भर्त्सनाऽपमाननवधवन्धनरोधा धनविनाशः । अनेके घ रोगशोकाः प्राप्ता जातिसहस्रेषु ॥ ५९३ ।। स नास्ती-| हावकाशो लोके वालाग्रकोटिमात्रोऽपि । जन्ममरणावाधा अनेकशो यत्र न प्राप्ताः ।।५९४|| सर्वाणि सर्वलोके रूपिद्रव्याणि प्राप्तपूर्वाणि ।। ~86~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy