SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) -------------- मूलं [५२९]------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया --- प्रत सूत्रांक ||५२९|| -- - पाविजा ॥ ५२९ ॥ १७६४ ॥ उप्पन्ने उवसग्गे दिवे माणुस्सए तिरिक्खे अ। सधे पराजिणित्ता पाओवगया है। पविहरंति ॥ ५३० ॥ १७६५ ।। जह नाम असी कोसा अन्नो कोसो असीवि खलु अन्नो । हय मे अन्नो जीवो अन्नो देहुत्ति मनिज्जा ॥ ५३१ ॥१७६६ ॥ पुछावरदाहिणउत्तरेण वाएहिं आवडतेहिं । जह नवि कंपइ मेरू तह झाणाओ नवि चलंति ॥ ५३२॥ १७६७ ॥ पढमम्मि य संघपणे बहते सेलकुडसामाणे । तेसिपिप [बुच्छेओ चउदसपुचीण वुच्छेए ॥ ५३३ ॥ १७६८ ॥ पुढविदगअगणिमारुयतरुमाइ तसेसु कोइ साहरइ । वोसट्टचत्तदेहो अहाउअंतं परिक्खिज्जा ॥ ५३४ ॥ १७६९ ॥ देवो नेहेण णए देवागमणं च इंदगमणं वा । जहियं इही कंता सबसुहा हुंति सुहभावा ॥ ५३५ ॥ १७७० ।। उवसग्गे तिविहेवि य अणुकूले चेव तह य पडिकूले । सम्मं अहियासंतो कम्मक्खयकारओ होइ ॥५३६ ॥१७७१ ॥ एवं पाओवगम इंगिणि पडिक-16 न बेदनां काञ्चित् प्राप्नुयात् ॥ ५२९ ॥ उत्पन्नानुपसर्गान् दिव्यान् मानुष्यकांश्च तैरश्चान् । सान पराजित्य पादपोपगताः प्रविहरन्ति ५३० ॥ यथा नाम असिः कोशादन्यः कोशोऽसेरपि खल्वन्यः । एवं ममान्यो जीबोऽन्यो देह इति मन्त्रीत ।। ५३१ ॥ पूर्वापर-11 क्षिणोत्तरत्यैवातैरापतद्भिर्यथा नैव कम्पते मेरुः तथा ध्यानात्रैव चलन्ति ॥ ५३२ ॥ प्रथमे च संहनने वर्तमाने शैलकुड्यसमाने । तथो-| रपि च विच्छेदचतुर्दशपूर्विणां विच्छेदे ।। ५३३ ।। पृथ्वीदकानिमारुततर्वादिषु वसेषु च कोऽपि संहरति । युत्सृष्टत्यक्तदेहो यथायुष्कं| परी प्रतीक्षेत ॥ ५३४ ॥ देवः सेहेन नयेत् देवागमनं चेन्द्रागमनं वा । यत्र ऋद्धिः कान्ता सर्वसुखा भवन्ति शुभभावाः ।। ५३५॥16 उपसर्गाग्निविधानपि चानुकूलांश्चैव तथैव प्रतिकूलान् । सम्यग् अध्यासयन् कर्मक्षयकारको भवति ।। ५३६ ॥ एतत्पादपोपगमनेङ्गिनी दीप अनुक्रम N [५३०] च.स.२३ lanthursdmammnama ~ 78~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy