________________
आगम
(३३)
“मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
-------------- मूलं [५२२]------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||५२२||
पडण्णय-16पंजरसरीरो। बीओ उ नंदणकुले बलुत्ति जक्खो महडिओ ॥ ५२२ ॥ १७५७ ॥ हिमचुलसुरुप्पत्ती भद्दग- तिर्यग्टदसए १० महिसी य यूलभदो य । रोसवसमे कहणा सुरभावे दंसणे खमणो ॥ ५२३॥ १७२८॥ बावीसमाणुपुर्विधाताः मरणस- तिरिक्खमणुयावि भेसणट्ठाए । विसयाणुकंपरक्षण करेन देवा उ उवसरगं ॥ ५२४ ॥ १७५९॥ संघयण-I माही धिईजुत्तो नवदसपुची सुरण अंगा वा । इंगिणि पाओवगम पडिवजह एरिसो साहू ॥ ५२५ ॥ १७६० ॥18
निचल निप्पटिकम्मो निविखवए जं जहिं जहा अंगं । एवं पाओवगर्म सनिहारिं वा अनीहारिं ॥ ५२६ ॥ट ॥१३२॥
॥ १७६१ ॥ पाओवगर्म भणियं समविसमे पायवुब जह पडिओ। नवरं परप्पओगा कंपिज जहा फलतरूब 11॥ ५२७ ।।१७६२ ।। तसपाणवीपरहिए विच्छिपणचियारथंडिलविसुद्धे । एगते निहोसे उविति अन्भुजयं मरणं
॥ २८ ॥ १७६३ ॥ पुत्वभवियवेरेणं देवो साहरह कोऽवि पायाले। मा सो चरिमसरीरो न वेअणं किंचित विमानवासी जातो वरविद्युत्पिक्षरशरीरः । द्वितीयस्तु नन्दनकुले बल इति यक्षो महर्दिकः ।। ५२२ ।। हिमचूलसुरोत्पत्तिभद्रकमहिषी च स्थूलभद्रश्च । वैरोपशमाय कथनं सुरभावे दर्शने क्षमायुक्॥५२३॥ द्वाविंशतिमानुपूर्व्या (चिन्तय)। तिर्यअनुष्या अपि भापनार्थ विषयानुकम्पापयरक्षणार्थ कुर्युर्देवास्तूपसर्गम् ।।५२४॥ संहननभृतियुत्तो नवदशपूर्वी श्रुतेनाङ्गेन था। इङ्गिनी पादपोपगमनं प्रतिपद्यते ईदृशः साधुः ॥ ५२५ । निश्चलो निष्प्रतिकर्मा निक्षिपति यद् यत्र यथाङ्गम् । एतत्पादपोपगमनं सनिहार वाऽनिहारम् ।। ५२६ ।। पादपोपगमनं भणितं समविषमे पादप इव यथा पतितः । नवरं परप्रयोगात्कम्पेत यथा फलतगरिव ।। ५२७॥ त्रसप्राणवीजरहिते विस्तीर्णे विचार-15॥१३२॥ खण्डिले विशुद्धे । एकान्ते निदोंपे उपयान्यभ्युद्यतं मरणम् ॥५२८॥ पूर्वभविकवरेण देवः संहरति कोऽपि पाताले । मा स चरमशरीरो
दीप
अनुक्रम
[५२३]
Jantheatiniyaindian
अथ मरणस्य भेदानि वर्णयते
~ 77~