SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) -------------- मूलं [३११]------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया A पताका प्रत सूत्रांक पइण्णय- कम्मकलंकलवल्लिं सिंदइ संथारमारूदो ॥ ११ ॥ १५४६ ॥ धीरपुरिसेहिं कहियं सप्पुरिसनिसेवियं परमदसए १०४ी घोरं । उत्तिपणोमि हु रंग हरामि आराहणपडागं ॥ ३१२ ॥ १९४७ ॥ धीर ! पडागाहरणं करेहि जह तसि मरणस- देमकालम्मि । सुत्सत्यमणुगुणितो घिइनिचलबदकच्छाओ ॥ ३१३॥१५४८ ॥ चत्तारि कसाए तिमि गारवे | माही पंच इंदियग्गामे । जिणिर्ड परीसहसहे (सहेविय) हराहि आराहणपडागं ॥ ३१४ ॥१५४९॥ न य* मणसा चिंतिज्ञा जीवामि चिरं मरामि व लहुँति । जइ इच्छसि तरि जे संसारमहोअहिमपारं ॥ ३१५ ॥ M॥ १५५० ॥ जई इच्छसि नीसरिउं सोर्सि चेव पाचकम्माणं । जिणवपणनाणदंसणचरित्तभावुजुओ जग्ग ॥ ३१६ ॥ १५५१ ।। दसणनाणचरित्ते तवे य आराहणा चउक्खंधा । सा चेव होइ तिविहा उक्कोसा मज्झिमजहण्णा ।। ३१७ ॥ १५९२ ।। आराहेऊण विऊ उक्कोसाराहणं चउक्खधं । कम्मरयविप्पमको तेणेव भवेण दीप अनुक्रम [३१२] CAAACe मारूदः ।। ३११॥ धीरपुरुषैः कषितं सत्पुरुषनिषेवितं परमघोरम् | उत्तीर्णोऽस्मि रजं हराम्याराधनापताकाम् ॥ ३१२ ।। धीर! पताकाहरणं कुरु (एव) यथा तस्मिन देशकाले । सूत्रार्यमनुगुणयन धृतिनिश्चलबद्धकक्षाकः ।।३१३॥ चतुरः कषायान त्रीणि गौरवाणि पंचेन्द्रियमामान । जित्वा परीषहानपि प हराराधनापताकाम् ॥३१४|| न च मनसा चिन्तयेत् जीवामि चिरं म्रिये वा लघु इति । यदीच्छसि | तरीतुं संसारमहोदधिमपारम् ॥ ३१५ ॥ यदीच्छसि निस्तरीतुं सर्वेभ्यश्चैव पापकर्मभ्यः । जिनवचनज्ञानवर्शनचारित्रभावोधतो जागृहि १॥ ३१६ ।। दर्शने काने पारित्रे तपसि चाराधना चतुःस्कन्धा। सैव भवति त्रिविधा उत्कृष्टा मध्यमा जपन्या ।। ३१७ ॥ भाराव्य ॥११७ ॥ Jantstaniwomasana ~ 47~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy