________________
आगम
(३३)
“मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
-------------- मूलं [३०५]--------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||३०५||
४॥ ३०४ ॥ १५३९ ।। एवं सयं कयं मे रिणं व कम्मं पुरा असायं तु । तमहं एस धुणामी मणम्मि ससं निवे-15 है सिजा ॥ ३०५ ॥ १५४०॥ नाणाविहदुक्खेहि य समुइन्नेहि उ सम्म सहणिजं । न य जीयो उ अजीबो
कयपुबो वेयणाईहिं ॥ ३०६ ॥ १५४१ ॥ अन्भुजय विहारं इत्थं जिणदेसियं विउपसत्यं । ना महापुरिससेवियं जं अब्भुजयं मरणं ॥ ३०७ ।। १५४२ ॥ जह पच्छिमम्मि काले पच्छिमतित्थपरदेसियमुपारं । पच्छानिच्छयपत्थं उचेइ अन्भुजयं मरणं ।। ३०८ ।। १५४३ ॥ छत्तीसमवियाहि य कडजोगी (जोग) संगहयलेणं ।
उजमिळणं वारमविहेण तवनियमठाणेणं ॥३०९॥ १५४४ ॥ संसाररंगमज्झे घिवलसन्नदबद्धकच्छाओ 112 पाहतूण मोहमहं हराहि आराहणपडागं ।। ३१० ॥ १५४५॥ पोराणयं च कम्मं खवेद अन्नन्नबंधणायाई (पं)118
-482
दीप
अनुक्रम [३०६]
वर्तमानेन पुनला अनंतशः प्राप्तव्याः ॥ ३०४॥ एतत् स्वयंकृतं मया ऋणमिव कर्म पुरा असातं तु । तदहं एष धुनामि (एवं) मसि सत्सं निवेशयेत् ।। ३०५ ॥ नानाविधेषु दुःखेषु समुदीपु सम्यक सहनीयम् । नैव जीवस्त्वजीवः कृतपूर्वो बेदनादिभिः ।। ३०६ ॥ अभ्युवतं विदारं एवं जिनदेशितं विद्वत्प्रशस्तम् । ज्ञात्वा महापुरुषसेवितं यत् (तद् सेय) अभ्युषतं मरणं ॥ ३०७ ॥ यथा पधिमे | काले पश्चिमतीर्थकरदेशितमुपकारं पश्चात् निश्चयपथ्य उपेति अभ्युद्यतं मरणम् (तथा कुरु) ॥ ३०८ ॥ षट्त्रिंशता आर्तजनकैः (उपप-| रोषहोपसर्गः ) कृतयोगी योगसंपदवलेन । उद्यम्य द्वादशविधेन तपोनियमस्थानेन । ३०९ ॥ संसारंगमध्ये धृतिबलसमषिकक्षाः ।। दत्वा मोहमहं हराराधनापताकाम ।। ३१० ॥ पुराणं च कर्म क्षपयति अन्यान्यवन्धनायातम् । कर्मकल्मषवही छिनत्ति संचारक
मिEिRIEmatathetry
~ 46~