________________
आगम
(३३)
“मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
.-.-.-.... --- मलं [१२८]-.....----- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया
प्रत सूत्रांक
CARLOCAX
||१२८||
विवेग सज्झाए । अभितरं तवविहिं छटुं प्राणं विषाणाहि ॥ १२८ ॥१३६३॥ धारसविहम्मिवि तचे अभितरयाहिरे कुसलदिहे । नवि अस्थि नवि य होही सज्झायसमं तबोकम्मं ॥ १२९ ॥ १३६४ ॥ जे पयणुभत्तपाणा सुपहेऊ ते तवस्सिणो समए । जो अ तवो सुबहीणो बाहिरयो सो छुहाहारो॥१३० ॥ १३६६ ॥ छहमदसमदुवालसेहिं अबहुसुयस्स जा सोही । तत्तो बहुतरगुणिया हविज जिमियस्स नाणिस्स C॥ १३१ ॥ १३६६ ॥ कल्लं कलंपि वरं आहारो परिमिओ अ पंतो अ।न य खमणो पारणए बहु बहुसरो यहु
विहो होइ ।। १३२ ।। १३६७ ॥ एगाहेण तबस्सी हविज्ञ नत्थित्य संसओ कोइ । एगाहेण सुयहरो न होइ ४ाधतंपि तूरमाणो ॥१३३ ॥१३६८ ॥ सो नाम अणसणतबो जेण मणो मंगुलं न चितेइ । जेण न इंदिप-न। हाहाणी जेण य जोगा न हायंति ॥ १३४ ॥ १३३९॥ अन्नाणी कम्मं खचेइ यहुआहिं वासकोडीहिं । तं नाणी
वृत्त्यं प्रायश्चित्तं विवेकः स्वाध्यायः । अभ्यन्तरं तपोनिधि पठं ध्यानं विजानीहि ।। १२८ ॥ द्वादशविधेऽपि तपसि साभ्यन्तरवाहो कुश-IM लहटे । नैवासित नापि च भविष्यति स्वाध्यायसमं तपःकर्म ।। १२९ ॥ ये प्रतनुभक्तपानाः धुतहेतोस्ते तपस्विनः समये । अब तपः१४
श्रुतहीनं वाहः स क्षुदाहारः ॥ १३० ।। पठाष्ट्रमदशमद्वादशैरबहुश्रुतस्य या शुद्धिः । ततो बहुतरगुणिता भवेत् जिगितम्य ज्ञानिनः | *॥१३१।। कल्ये कल्येऽपि वर आहारः परिमितश्च प्रान्तश्च । न च क्षपणस्य पारणके बहुः बहुतरो बहुविधो भवति ।।१३२।। एकनाहा
तपस्वी भवेत् नास्त्यत्र संशयः कश्चित् । एकनाडा श्रुतधरो न भवति बाढमपि त्वरमाणः ।। १३३ ।। तन्नाम अनशनतपो येन मनोऽम-| गलं न चिन्तयति । येन नेन्द्रियहानियेन च योगा न हीयन्ते ।। १३४ ।। यदज्ञानी कर्म क्षपयति बहुकाभिषेप कोटीनिः । नन ज्ञानी ||
17
दीप
अनुक्रम [१२८]
Janthatmanmanar
अथ ज्ञानादि गुणा: वर्णयते
~ 22 ~