SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ आगम (33) प्रत सूत्रांक ||१२१|| दीप अनुक्रम [१२१] मुनि दीपरत्नसागरेण संकलित .... दसए १० इण्णय- ४ ॥ ॥ १३५५ ॥ एवं एवद्विपस्सवि आलोएवं विशुद्धभावस्स । जं किंचिवि विस्सरियं सहसक्कारेण वा चुकं ।। १२१ ।। १३५६ ।। आराहओ तहवि सो गारवपरिकुंचणामयविणो । जिणदेसियस्स धीरो सद्दहगो मुत्ति | मग्गस्स ।। १२२ ।। १३५७ ॥ आपण १ अणुमाणण २ जंदिहं ३ बायरं ४ च सुमं ५ च । छन्नं ६ सद्दालगं ७ बहुजण ८ अवत्त ९ तस्सेची ॥। १२३ ।। १३५८ || आलोषणाई दोसे दस दुग्गड़बडणा पमुत्तूणं । आलोइज सुविहिओ गारवमायामयविणो ॥ १२४ ॥ १३५९ ।। तो परियागं च बलं आगम कालं च कालकरणं च । पुरिसं जीअं च तहा खित्तं पडिसेवणविहिं च ।। १२५ ।। १३६० ॥ जोग्गं पायच्छित्तं तस्स य दाऊण चिंति आपरिया। दंसणनाणचरिते तवे व कुणमध्यमायंति ॥ १२६ ॥ १३६१ || अणसणमृणोयरिया वित्तिच्छेओ रसस्स परिचाओ। कायस्स परिकिलेसो छट्टो संलीणया चेव ।। १२७ ।। १३६२ ॥ विणए बेघावचे पायच्छिते ऽऽलोचयामि उपस्थितः सर्वभावेन ॥ १२० ॥ एवमुपस्थितस्यापि आलोचयितुं विशुद्धभावस्य । यत्किञ्चिदपि विस्मृतं सहसाकारेण वा विमृष्टं ॥ १२१ ॥ आराधकस्तथापि स गौरवपरिकुंचनामदविहीनः जिनदेशितस्य धीरः श्रद्वायको मुक्तिमार्गस्य ।। १२२ ।। आकंपनमनुमाननं यद्दृष्टं बादरं च सूक्ष्मं च छन्नं शब्दाकुलं बहुजनं अव्यक्तं तत्सेवि ॥ १२३ ॥ आलोचनाया दोषान् दश दुर्गतिवर्धनान् प्रमुच्य आटोजयेत् सुविहितो गौरवमायामविहीनः ॥ २२४ ॥ ततः पर्याये च बलं चागमं कालं च कालकरणं च । पुरुपं जीतं च तथा क्षेत्रं प्रतिसेवनाविधिं च (झाला) || १२५ || योग्यं प्रायश्चित्तं तस्मै दत्वा ध्रुवते आचार्याः । दर्शनज्ञानचारित्रेषु तपसि च कुरुष्वाप्रभादमिति ॥ १२६ ॥ अनशनमवमौदर्य वृत्तिच्छेदो रसस्य परित्यागः । कायस्य परिशः पष्टी संलीनता चैव ।। १२७ ।। विनयो वैया मरणस माही ॥ १०४ ॥ Ebeatin “मरणसमाधि” - प्रकीर्णकसूत्र - १० ( मूलं + संस्कृतछाया) मूलं [१२१]--- अथ तपसः भेदानि वर्णयते ..आगमसूत्र - [ ३३ ], प्रकीर्णकसूत्र [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया For P&P Use Only ~21~ आलोचनादोषादि ज्ञानाद्युद्यमश्व ॥ १०४ ॥
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy