________________
आगम
(33)
प्रत
सूत्रांक
||१२१||
दीप
अनुक्रम [१२१]
मुनि दीपरत्नसागरेण संकलित ....
दसए १०
इण्णय- ४ ॥ ॥ १३५५ ॥ एवं एवद्विपस्सवि आलोएवं विशुद्धभावस्स । जं किंचिवि विस्सरियं सहसक्कारेण वा चुकं ।। १२१ ।। १३५६ ।। आराहओ तहवि सो गारवपरिकुंचणामयविणो । जिणदेसियस्स धीरो सद्दहगो मुत्ति | मग्गस्स ।। १२२ ।। १३५७ ॥ आपण १ अणुमाणण २ जंदिहं ३ बायरं ४ च सुमं ५ च । छन्नं ६ सद्दालगं ७ बहुजण ८ अवत्त ९ तस्सेची ॥। १२३ ।। १३५८ || आलोषणाई दोसे दस दुग्गड़बडणा पमुत्तूणं । आलोइज सुविहिओ गारवमायामयविणो ॥ १२४ ॥ १३५९ ।। तो परियागं च बलं आगम कालं च कालकरणं च । पुरिसं जीअं च तहा खित्तं पडिसेवणविहिं च ।। १२५ ।। १३६० ॥ जोग्गं पायच्छित्तं तस्स य दाऊण चिंति आपरिया। दंसणनाणचरिते तवे व कुणमध्यमायंति ॥ १२६ ॥ १३६१ || अणसणमृणोयरिया वित्तिच्छेओ रसस्स परिचाओ। कायस्स परिकिलेसो छट्टो संलीणया चेव ।। १२७ ।। १३६२ ॥ विणए बेघावचे पायच्छिते ऽऽलोचयामि उपस्थितः सर्वभावेन ॥ १२० ॥ एवमुपस्थितस्यापि आलोचयितुं विशुद्धभावस्य । यत्किञ्चिदपि विस्मृतं सहसाकारेण वा विमृष्टं ॥ १२१ ॥ आराधकस्तथापि स गौरवपरिकुंचनामदविहीनः जिनदेशितस्य धीरः श्रद्वायको मुक्तिमार्गस्य ।। १२२ ।। आकंपनमनुमाननं यद्दृष्टं बादरं च सूक्ष्मं च छन्नं शब्दाकुलं बहुजनं अव्यक्तं तत्सेवि ॥ १२३ ॥ आलोचनाया दोषान् दश दुर्गतिवर्धनान् प्रमुच्य आटोजयेत् सुविहितो गौरवमायामविहीनः ॥ २२४ ॥ ततः पर्याये च बलं चागमं कालं च कालकरणं च । पुरुपं जीतं च तथा क्षेत्रं प्रतिसेवनाविधिं च (झाला) || १२५ || योग्यं प्रायश्चित्तं तस्मै दत्वा ध्रुवते आचार्याः । दर्शनज्ञानचारित्रेषु तपसि च कुरुष्वाप्रभादमिति ॥ १२६ ॥ अनशनमवमौदर्य वृत्तिच्छेदो रसस्य परित्यागः । कायस्य परिशः पष्टी संलीनता चैव ।। १२७ ।। विनयो वैया
मरणस
माही
॥ १०४ ॥
Ebeatin
“मरणसमाधि” - प्रकीर्णकसूत्र - १० ( मूलं + संस्कृतछाया) मूलं [१२१]---
अथ तपसः भेदानि वर्णयते
..आगमसूत्र - [ ३३ ], प्रकीर्णकसूत्र [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया
For P&P Use Only
~21~
आलोचनादोषादि
ज्ञानाद्युद्यमश्व
॥ १०४ ॥