________________
आगम
(३२)
“देवेन्द्रस्तव” - प्रकीर्णकसूत्र-९ (मूलं संस्कृतछाया)
------------ मूलं [७]---------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३२], प्रकीर्णकसूत्र - [०९] "देवेन्द्रस्तव" मूलं एवं संस्कृतछाया
प्रकीर्णकद- शाके ९ दे वेन्दस्तवे |
प्रत सूत्रांक ||७||
रभासं ताहे काहेमो कोउहालेणं ॥ ७॥ ९३५ ॥ कयर ते धत्तीसं दविंदा को व कत्थ परिवसह । केवइया कस्स प्रियापत्योः ठिई को भवणपरिग्गही तस्स ? ॥ ८॥९३६॥ केवड्या व विमाणा भवणा नगरा व हुंति केवइया । पुढ-नाप्रभोत्तरे वीण व पाहलं उच्चत्त विमाणवतो वा ॥९॥९३७ ।। का रंति व का लेणा उकोसं मजिसमजहणं । उस्सास्सो निस्सासो ओही विसओ व को केसिं? ॥१०॥९३८ ॥ विणओवयार ओवहम्मियाइ हासवसमुबह-IN तीए । पडिपुच्छिए पियाए भणइ सुअणु! तं निसामेह ॥ ११ ॥ ९३९ ॥ सुअणाणसागराओ सुणिओ पडिपुच्छणाइ जं लद्धं । पुण वागरणावलि नामावलियाइ इंदाणं ॥ १२॥ ९४०॥ सुण वागरणावलि रयणं व पणामियं च वीरेहिं । तारावलिच धवलं हियएण पसन्नचित्तेणं ॥ १३ ॥ ९४१॥ रयणप्पभाइकुडनिकुड-IN वासी सुतणू! तेउलेसागा । वीसं विकासियनयणा भवणवई ते निसामेह (समदिट्ठी सपदेविंदा) ॥१४॥ ॥ ६ ॥ द्वात्रिंशदेवेन्द्रा इति भणितमात्रे सा भणति । प्रियमन्तरभाषां करिष्यामि कौतूहलेन ॥ ७॥ कतरे ते द्वात्रिंशद् देवेन्द्राः? को वा कुत्र परिवसति ? । कियती कस्य स्थितिः १ को भवनपरिग्रहस्तस्य ॥ ८॥ कियन्ति वा विमानानि भवनानि नगराणि वा भवन्ति | कियन्ति ? पृथिव्या वा पाहल्यमुञ्चत्वं विमानवों वा ॥९॥ किरमणाः किलपनाः उत्कृष्टमध्यमजघन्यैः । उच्ढासो निःश्वासोऽवधि-| | विषयो वा का केषाम् ॥१०॥ विनयोपचारमाया वचनाङ्गीकार(हासवश)मुद्वहन्त्या। इह प्रियया प्रतिपृष्ठो भणति सुतनो! त्वं निशमय | ॥ ११॥ श्रुतमानसागरात् श्रुतं प्रतिपृच्छया यहब्धं । पुनाकरणवलवन्नामावलिकादि इन्द्राणाम् ।। १२ ॥ शृणु ब्याकरणबलवद् रनवद् ॥७६ ॥ वीरैर्दत्तं । तारावलीव धवलं हृदयेन प्रसन्नचेतसा ॥ १३ ॥ प्रभादिकुड्यनिष्कुटवासिनः सुवनो! तेजोलेश्याकाः । विंशतिर्विकसित-13
ॐ
दीप अनुक्रम [७]
AADAR
wjasthapana
अथ भवनपति-अधिकारः आरभ्यते
~5~