________________
आगम (३२)
“देवेन्द्रस्तव” - प्रकीर्णकसूत्र-९ (मूलं संस्कृतछाया)
------------ मूलं [१]--------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [३२], प्रकीर्णकसूत्र - [०९] "देवेन्द्रस्तव" मूलं एवं संस्कृतछाया
%
%
प्रत
॥ अह देविंदधयपइण्णयं ॥९॥ अमरनरवदिए वंदिऊण उसभाइजिणवरिंदे । वीरवरअपच्छिमंते तेलुकगुरू पणमिऊण ॥१॥९२९॥ कोइ पढमपाउसंमि सावओ समयनिच्छयविहिण्णू । बन्नेइ थपमुयारं जिणमाणे (माणो) बद्धमाणम्मि ॥२॥ ४॥ ९३०॥ तस्स थुर्णतस्स जिणं सोइ(सामि)यकडा पिया मुहनिसन्ना । पंजलिउडा अभिमुही सुणइ थपं ४ दवद्धमाणस्स ॥ ३॥९३१ ।। इंदविलयाहिं तिलयरयणंकिए लक्खणकिए सिरसा । पाए अवगयमाणस्सल
दिमो वद्धमाणस्स ॥ ४ ॥९३२॥ विणयपणएहि सिढिलमउडेहिं अप(पय)डियजसस्स देवेहिं । पाया पसंतरोसस्स बंदिमो बद्धमाणस्स ॥५॥९३३ ॥ बत्तीसं देविंदा जस्स गुणेहिं उवहम्मिया छायं । तो (नो)। तस्स वियच्छेयं पायच्छायं उबेहामो ॥६॥९३४ ॥ बत्तीसं देविंदत्ति भणियमित्तंमि सा पियं भणइ । अंत-16
सुत्रांक
||१||
दीप
अनुक्रम
। अथ देवेन्द्रस्तवप्रकीर्णकम् ॥ ९॥ अमरनरवन्दितान बन्दित्वा ऋषभादिजिनवरेन्द्रान् । अपश्चिमवीरवरान् तान (शेषान्) त्रैलोक्यगुरून् प्रणम्य ॥१३॥ कश्चित् श्रावकः समयनिश्चयविधिनः प्रथमप्रावृषि वर्णवति स्तवमुदारं जातबहुमाने(?) वर्द्धमाने ॥२॥ तस्य | जिनं स्तुवतः समीपे कृतश्रुतिका प्राचालिपुटाऽभिमुखी प्रिया बर्द्धमानस्य सर्व सुखनिषण्णा शृणोति ॥ ३ ॥ इन्द्रवनितामिस्तिलकरत्नाहितान, लक्षणाकितान् । अपगतमानस्य वर्धमानस्य पादान शिरसा वन्दामहे ॥ ४ ॥ विनयप्रणतैः शिथिलमुकुवैः प्रशान्तरोषस्यापति(प्रकटि)वयशसो बर्बमानस्य पादान बन्दामहे ॥५॥ द्वात्रिंशद् देवेन्द्रा गुणैर्यस्य छायायामागताः । ततस्तस्य विगतच्छेदा पादच्छायामाश्यामः ।
JAMERatindiamanand
अत्र मङ्गलं कृत्वा देवेन्द्र-पृच्छा प्रदर्श्यते
~ 4~