SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आगम (३२) “देवेन्द्रस्तव” - प्रकीर्णकसूत्र-९ (मूलं संस्कृतछाया) ------------- मूलं [१५८]-------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३२], प्रकीर्णकसूत्र - [०९] "देवेन्द्रस्तव" मूलं एवं संस्कृतछाया ॥८६॥ प्रत सूत्रांक ||१५८|| प्रकीर्णकद तारागणकोडिकोडीणं ॥ १५८ ॥ १०८६ ॥ वाससहस्सं पलिओवमं च सूराण सा ठिई भणिया। पलिओवम है ज्योतिष्कशके ९देवचंदाणं वाससपसहस्समन्महि ॥ १५९ ॥१०८७॥ पलिओवर्म गहाणं नक्खताणं च जाण पलियद्धं स्थितिः वेन्दस्तवे पलियचउत्थो भाओ ताराणवि सा ठिई भणिया ॥ १६०॥ १०८८॥ पलिओचमट्ठभागो ठिई जहण्णा उहाकल्पाश्च जोइसगणस्स । पलिओवममुकोस वाससयसहस्समभहियं ॥ ११ ॥ १०८९॥ भवणवइवाणवंतरजोइस-1 वासी लिमिए कहिया । कप्पपईवि य बुच्छ वारस इंदे महिहीए ॥ १२ ॥ १०९० ॥ पढमो सोहम्मवई | ईसाणपई भन्मए बीओ । तत्तो सर्णकुमारो हवा चउत्यो प माहिदो ॥ १५ ॥ १०९१ ॥ पंचमए पुण संभो ण्डो पुण लंतओग्य देविंदो। सत्तमओ महसुको अट्ठमओं मधे सहस्सारो ॥१६४ ॥ १०९२॥ नवमो । अ आणइंदो दसमो उण पाणऽत्य देविदो । आरण इकारसमो पारसमो अधुए इंदो ॥१६॥ १०९३ ॥ एए। पट्षष्टिः सहस्राणि नव चैव शतानि पंचसाप्तानि । एकशशिपरीवारलारकगणकोटीकोटीनां ॥ १५८ ॥ वर्षसहस्रं पल्योपमं च सूर्याणां सा स्थिति णिता । पल्योपमं चन्द्राणां वर्षशतसहस्राभ्यधिकम् ॥ १५९ ॥ पल्योपमं प्रहाणां नक्षत्राणां च जानीहि पल्योपमार्थ । पल्यचतुर्थो भागस्तारकाणां सा स्थितिर्भणिता ॥ १६० ।। पल्योपमाष्टभागः स्थितिर्जघन्या तु ज्योतिष्कगणस्य । पल्योपममुत्कृष्ट वर्षशतसह-IN साभ्यधिकं ।। १६१ ॥ भवनपतिन्यन्तरज्योतिष्कबासिनां स्थितिर्मया कथिता । कल्पपतीनपि वक्ष्ये द्वादशेन्द्रान् महर्विकान् ।। १६२॥ प्रथमः सौधर्मपतिरीशानपतिस्तु भण्यते द्वितीयः । ततः सनत्कुमारो भवति चतुर्थस्तु माहेन्द्रः ।।१६।। पंचमकः पुनर्मझा पाठः पुनर्लान्त-I4॥ ८॥ कोऽत्र देवेन्द्रः । सप्तमस्तु महाशुक्रोऽष्टमो भवेत्सहस्रारः ॥ १६४ ॥ नवमचानतेन्द्रो दशमः पुनः प्राणतोऽत्र देवेन्द्रः । आरण एकाद दीप अनुक्रम [१५८] JAHEbastihanimanand अथ वैमानिक-अधिकार: आरभ्यते ~ 25~
SR No.004132
Book TitleAagam 32 DEVENDRA STAV Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages46
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_devendrastava
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy