________________
आगम (३२)
“देवेन्द्रस्तव” - प्रकीर्णकसूत्र-९ (मूलं संस्कृतछाया)
------------ मूलं [१५१]------ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३२], प्रकीर्णकसूत्र - [०९] "देवेन्द्रस्तव" मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||१५१||
धापासंडप्पभिई उदिहा तिगुणिया भवे चंदा । आइल्लचंदसहिया अणंतराणतरे खित्ते ॥ १५१ ॥ १०७९ ॥ रिक्खग्गहतारग्गा दीवसमुदाण इच्छसे नाउं । तस्स ससीहि उ गुणियं रिक्खग्गहतारयग्गं तु ॥ १५२ ।। 5॥१०८० ॥ बहिया उ माणुसनगरस चंदसूराणऽवट्ठिया जोगा। चंदा अभीइजुत्ता सूरा पुण हुंति पुस्सेहि
॥ १५३ ॥१०८१॥ चंदाओ सूरस्स य सूरा ससिणो य अंतरं होई । पण्णाससहस्साई जोषणाणं अणूणाई ॥ १५४ ।। १०८२ ।। सूरस्स य सूरस्स य ससिणो ससिणो य अंतरं होई । बहिया उ माणुसनगस्स जोअ-I णाणं सयसहस्सं ॥ १५५॥ १०८३ ॥ सूरतरिया चंदा चंदंतरिया उ दिणपरा दित्ता। चित्तंतरलेसागा सुहलेसा मंदलेसा य ॥१५६ ॥१०८४ ॥ अट्ठासीयं च गहा अट्ठावीसं च हुंति नक्खत्ता । एगससीपरिवारो एत्तो ताराण वुच्छामि ।। १५७ ॥ १०८५ ।। छावढि सहस्साई नव चेव सयाई पंचसयराई । एगससीपरिवारो कालोदे त्रिगुणिताः शशिसूर्या धातकीखण्डे ॥ १५० ॥ धातकीखण्डात् प्रभृति उद्दिष्टास्निगुणिता भवेयुचन्द्राः । आदिमचन्द्रसहिता अन-| न्तरानन्तरे क्षेत्रे ॥ १५१ ॥ पक्षप्रहतारकामाणि द्वीपसमुद्रयोरिच्छसि ज्ञातुं । तस्य शशिमिर्गुणितं क्षमहतारकामं तु ॥ १५२ ॥ बहिः पुनर्मानुषोत्तरनगात् चन्द्रसूर्ययोरवस्थिता योगाः । चन्द्रा अभिजिता युक्ताः सूर्याः पुनर्भवन्ति पुष्यैः ।। १५३ ॥ चन्द्रात् सूर्यस्य | सूर्यात् शशिनश्चान्तरं भवंति । पंचाशत् सहस्राणि योजनानामनूनानि ॥ १५४ ॥ सूर्यस्ख सूर्यस्य च शशिनः शशिनश्चान्तरं भवति । बहिसात् मानुपनगात् योजनानां शतसहस्रं ॥ १५५ ॥ सूर्यान्तरिताश्चन्द्राः चन्द्रान्तरिताश्च दिनकरा दीप्ताः । चित्रान्तरलेश्याकाः शुभलश्या मन्दलेश्याच ॥ १५६ ॥ अष्टाशीविश्व महाः अष्टाविंशतिश्च भवन्ति नक्षत्राणि । एकशशिपरीवारः इतस्तारकाणां पश्ये ॥१५॥
दीप
ORGADC403
अनुक्रम [१५१]
JAMERananathaiana
~ 24~