________________
आगम
“संस्तारक” - प्रकीर्णकसूत्र-६ (मूलं+संस्कृतछाया)
-------- मूलं [१०२]-----
(२९)
प्रत सूत्रांक ||१०२||
18/बाहिरं निरवसेसं । छिंद ममत्तं सुविहिब! जह इच्छसि उत्तमं ठाणं ॥१०२॥ ६८८ ॥ जगआहारो संघो
सपो मह खमउ निरवसेसंपि । अहमवि खमामि सुद्धो गुणसंघायस्स संघस्स ॥१०३ ।। ३८९ ॥ आपरिज उवज्झाए सीसे साहम्मिए कुलगणे य । जे मे केइ कसाया सबै तिविहेण खाममि ॥ १०४ ।। ६९० ।। सबस्स समणसंघस्स भयवओ अंजलिं करिअ सीसे । सर्व खमावइत्ता अहमवि खामेमि सवस्स ॥१०५ ॥ ६९१॥ सबस्स जीवरासिस्स भावओ धम्मनिहिअनिअचित्तो। सर्व खमावइत्ता अहयंपि खमामि सधेसिं॥१०६॥ ॥ ६९२ ।। इअ खामिआइआरो अणुत्तरं तवसमाहिसारूदो । पप्फोडतो बिहरह बहुविवाहाकरं कम्म ॥१०७॥ ६९३ ॥ जं बद्धमसंखिजाहिं असुभभवसयसहस्सकोडीहिं । एगसमएण विहुणइ संथारं आरुहंतो ५ ॥ १०८ ॥ ६९४ ॥ इअ (ह) तह विहारिणो से विग्घकरी वेअणा समुद्वेद । तीसे विज्झवणाए अणुसहि शरीरादी साभ्यन्तरे वाह्ये निरव शेषे । हिन्दि ममत्वं सुविहित ! यदीच्छसि उत्तम खानम् ॥ १०२ ॥ जगदाधारः सका। सर्वः क्षाम्यतु मम निरख शेषमपि । अहमपि क्षमयामि शुद्धो गुणसंधाते सङ्के ।। १०३ ॥ आचार्यान् उपाध्यायान् शिप्यान साध-| [मिकान कुलगणान् । ये मया कपाविताः सर्वान त्रिविघन क्षमयामि ।। १०४॥ सर्वस्य श्रमणसवय भगवतोऽशालि कृत्वा शी सर्व क्षमयित्वा अहमपि क्षमयामि सर्वस्व ।। १०५ ॥ सर्वस्य जीवराशेर्भावतो धर्मे निहितनिजचित्तः । सर्व क्षमयित्वा अहमपि क्षाम्यामि सर्वस्य ।। १०६ ।। इति क्षमितातिचारोऽनुत्तरं तपासमाधिमारूढः । बहुविधवाधाकर कर्म प्रस्फोटयन् विहरति ।। १०७ ॥ यद् पद्ध| मसंख्येयाभिरामभवशतसहसकोटीमिः । एकसमयेन विधुनाति संस्तारकमारोहन्नेव ।। १०८ ।। इह तथाविहारिणतस्प विनकरी वेदना
दीप
HORSROCRACT
अनुक्रम [१०२]
Jinternationmaina
| अथ उत्तमार्थ-आराधना-पूर्व आचरणियविधि: कथ्यते
~ 17~