SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आगम (२८) “तन्दुलवैचारिक” - प्रकीर्णकसूत्र-५ (मूलं संस्कृतछाया) ----------- मूलं [१८],गाथा [१२१] ------------ मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [२८], प्रकीर्णकसूत्र - [०५] "तन्दुलवैचारिक मूलं एवं संस्कृतछाया प्रत सूत्रांक [१७] ||१२१|| SCRACKER वीसंभभूयाओ अविणयचातुलीउ मोहमहावत्तिणीओ विसमाओ) पियवयणवल्लरीओ कइयवपेमगिरितडीओ अवराहसहस्सघरिणीओ ४, पभवो सोगस्स विणासो बलस्स सूणा पुरिसाणं नासो लजाए संकरो अविणयस्स निलओ निअहीण १० खाणी वइरस्स सरीरं सोगस्स भेओमज्जायाणं आसओ रागस्स निलओ दुचरियाणं माईए सम्मोहो खलणा नाणस्स चलणं सीलस्स विग्यो धम्मस्स अरी साहूण २० दूसणं आपा रपत्ताणं आरामो कम्मरयस्स फलिहो मुक्खमग्गस्स भवणं दरिदस्स २४, अवि आई ताओ आसीविसो साविव कुवियाओ मत्तगओ विव मयणपरवसाओ बग्घी विव दुट्ठहिअयाओतणच्छन्नकृवो विच अप्पगासहि अयाओ मायाकारओ विव उवयारसयाबंधणपओत्तीओ आयरिसम्बिंपिव दुग्गिझसम्भावाओ ३० फुफ-| या विव अंतोदहनसीलाओ नग्गयमग्गो विच अणवहिअचित्ताओ अंतोदृट्ठवणो विव कुहियहिययाओ कण्ह| १ (प्रियरोषाः कतिपयातिचादुअरुदिताः अवाक्यहसितभाषितविलासविश्रम्भभूताः अविनयवात्या मोहमहावर्तिन्यः विषमाः ) प्रियवचनवयः २ कैतवप्रेमगिरितटिन्यः ३ अपराधसहस्रगृहिण्यः ४ प्रभवः शोकस्य ५ विनाशो बलस्प ६ शूना पुरुषाणाम् ७ नाशो लज्जायाः ८ सङ्करोऽविनयस्य ९ निलयो निकृतीनाम् १० खानिवरस्य ११ शरीरं शोकस्य १२ भेदो मर्यादानाम् १३ आश्रयो रागस्य १४ निलयो दुश्चरितानाम् १५ मातृकायाः संमोहः १६ स्खलना ज्ञानस्य १७ चलनं शीलस्य १८ बिन्नो धर्मस्य १९ अरिः साधूनां २० दूषणमाचारप्राप्तानाम् २१ आरामः कर्मरजसः २२ परिधो मोक्षमार्गस्य २३ भवनं दारिद्यस्य २४, अपिचेमा आशीविष इव 181 कुपिताः २५ मत्तगज इव मदनपरवशाः २६ व्याधीव दुष्टहृदयाः २७ तृणच्छन्नकूप श्याप्रकाशहदयाः २८ मायाकारक इवोपचारश-18| दीप अनुक्रम [१४२]] ACK Janthrashtaminalian IAL For Primarisis FaiataURON ~ 41~
SR No.004128
Book TitleAagam 28 TANDUL VAICHAARIK Moolam evam Chaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages49
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy