SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आगम (२८) प्रत सूत्रांक [१६] ||63|| दीप अनुक्रम [१०१] “तन्दुलवैचारिक” - प्रकीर्णकसूत्र -५ (मूलं + संस्कृतछाया) मूलं [१६], गाथा [८२] मुनि दीपरत्नसागरेण संकलित .. ...आगमसूत्र - [२८], प्रकीर्णकसूत्र - [०५] "तन्दुलवैचारिक मूलं एवं संस्कृतछाया तदुल चारिके ॥ ४६ ॥ Estimara सत्त सिरासयाइ गुरसरस तासूणाई इत्यापाए वासूणाई पडree, आउसा इमस्स जंतुस्स कहिरस्म आढयं बसाए अद्वादयं मत्थुलुंगस्स पत्थो मुत्तस्स आढयं पुरीसस्स्स पत्थो पित्तस्स कुलबो सिंभस्स कुलबो सुकरस अद्धकुलबो, जं जाहे दुई भव तं ताहे अइप्यमाणं भवइ, पंचकोट्टे पुरिसे छक्कोट्टा इत्थिया, नवसोए पुरिसे इकारससोया इत्थिया, पंच पेसीसपाई पुरिसम्म तीसृणाई इत्थियाए बीसूणाई पंडगस्स (सू० १६) (सू० १७ ) अन्यंतरंसि कुणिमं जो (जड़) परिपत्रो बाहिरं कुज्जा । तं असुरं ददृणं सथावि जणणी दुर्गछिज्जा ।। ८३ ।। ५३० || माणुस्सगं सरीरं पूर्वयं मंससुक्कहणं । परिसंठवियं सोहर, अच्छायणगंधमल्लेणं ॥८४॥ ॥ ५३१ ॥ इमं चैव य सरीरं सीसघडीमेयमज्जमंसट्टियमन्धुलुंग सोणि अवालुंडयचम्मकोसना सियसिंघाणयश्रीमलालयं अमणुष्णगं सीसघडी भंजियं गलतनघणकण्णोगंडतालु अवालुयाविलचिकणं चिलिचिलिय पित्तधारिण्यः, दश शिराः शुक्रधारिण्यः, सम शिराशनानि पुरुषस्य त्रिंशदूनानि स्त्रियाः विंशत्यूनानि पण्टकस्य, आयुध्मन् ! अस्य जन्तोः रुधिरस्याढकं बसाया बर्द्धाढकं मस्तुलुङ्गस्य प्रस्थः, सूत्रस्याढकं पुरीषस्य प्रस्थः पित्तस्य कुलब: लेप्मणः कुलवः शुक्रस्याः, यद् यदा दुष्टं भवति तत्तदाऽतिप्रमाणं भवति पञ्चकोष्ठः पुरुषः पट्कोष्ठा श्री नवस्रोताः पुरुषः एकादशस्रोताः स्त्री, पञ्च पेशीशतानि पुरुपस्य, त्रिंशदूनानि खियाः, विंशत्यूनानि पण्डकस्य ॥ ( सू० १६ ) अभ्यन्तरमस्य कुणिमं यदि परावर्त्य याह्यं कुर्यात् । तदचि दृष्ट्वा सदा (स्वका ) ऽपि जननी जुगुप्सेत ॥ ८३ ॥ मानुष्यकं शरीरं पूतिकं मांसशुक्रास्थिभिः । परिसंस्थापितं शोभते आच्छादनगन्धमाल्येन ॥ ८४ ॥ इदमेव शरीरं शीर्षघटिकामेदोमामांसास्थिमस्तुलुङ्गशोणित वालुण्डकचर्मकोशनासिकासिङ्घानकमिलालयममनोज्ञं शीर्षघटी कं PP Fate Use On ~34~ शिरादिमान ॥ ४६ ॥
SR No.004128
Book TitleAagam 28 TANDUL VAICHAARIK Moolam evam Chaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages49
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy