SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ आगम (२८) "तन्दुलवैचारिक” - प्रकीर्णकसूत्र-५ (मूलं संस्कृतछाया) ---------- मूलं [१४],गाथा [४९] -------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [२८], प्रकीर्णकसूत्र - [०५] "तन्दुलवैचारिक मूलं एवं संस्कृतछाया प्रत सूत्रांक [१४] ||४९|| है इलकिण्हचिहुरराइसुसंठियसंगयआययसुजायभुमया अल्लीणपमाणजुत्तसवणा सुसवणा पीणमसलक बोलदेसभागा अइरुग्गयसमग्गसुनिदचंददसंठिअनिडाला उद्धवपडिपुन्नसोमवयणा छत्तागारसमंगदेसा घणनिचियसुबद्धलक्खणुन्नयकूडागारनिरुवमपिडियग्गसिरा हुयवहनिद्धतधोयतत्सतवणिजकेसंतकेसभूमी सामलीयोंढप्पणनिचिअच्छोडिअमिउविसयमुहमलक्खणपसत्थसुगंधिसुंदरभुयमोयगभिंगनीलकजलपहट्ट-टू भमरगणनिनिउरंवनिचियकुंचिअपयाहिणावत्समुसिरया लक्खणवंजणगुणोववेया माणुम्माणपमाणपडिपुनसुजायसवंगसुंदरंगा ससिसोमागारा कंता पियदसणा सम्भावसिंगारचारुरुवा पासाईया दरिसणिजा अभिरूवा पडिरूवा, ते णं मणुया ओहस्सरा मेहस्सरा हंसस्सरा कोंचस्सरा नंदिस्सरा नंदिघोसा सीहलुजिहाः, सारसन वस्तनितमधुरगम्मीरको प्रनिर्घोषदुन्दुभिस्वरा गरुडायतर्जुतुङ्गनासिकाः, विकशितपुण्डरीकवदनाः विकशितधवलपुण्ड|रीकपत्राक्षा आनामितचापरुचिरकृष्णचिकुरराजीमुसंस्थितसङ्गतायतमुजातध्रुवः, आलीनप्रमाणयुक्तश्रवणाः सुश्रवणाः पीनमांसलकपोलदेशभागाः, अचिरोहतसमप्रसुस्निग्धचन्द्रार्द्धसंस्थितललाटाः, उडुपतिप्रतिपूर्णसौम्यवदनाः छत्राकारोत्तमानदेशाः धननिचितमुबद्धलक्षणोमतफूटाफारनिभनिरूपमपिण्डिकाप्रशिरसः, हुतवहनिर्मातधौततप्ततपनीयकेशान्तकेशभूमयः, शाल्मलीयोण्डनिचितच्छोदितमृदुविशद-| सूक्ष्मलक्षणप्रशस्तमुगन्धिसुन्दरभुजमोचकरानीलकमलप्रहृष्टभ्रमरगणस्निग्धनिकुरम्बनिचितकुश्चितप्रदक्षिणावर्त्तमूर्द्धनिरोजाः, लक्षणव्य-13 जनगुणोपपेता मानोन्मानप्रमाणप्रतिपूर्णमुजातसर्वाङ्गसुन्दराजाः शशिसौम्याकाराः कान्ताः प्रियदर्शनाः सद्भावबारधाररूपाः प्रामादीगड दर्शनीया अभिरूपाः प्रतिरूपाः, ते मनुजा ओघबरा मेघम्बरा हंसम्बराः कौ सम्परा नन्दीपरा नदीयोगा: सिं I PI दीप अनुक्रम [६४] 84505 JIMEResrinivamaiana ~ 21~
SR No.004128
Book TitleAagam 28 TANDUL VAICHAARIK Moolam evam Chaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages49
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy